पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ राजतरङ्गिणी

मा कार्ट परराष्ट्रेषु रभसारब्धिसाहसम् ।
युक्त्या वल्लापुरादौ वो व्यपोढं व्यसनं मया ॥ २७० ॥
विशङ्कयो जिन्दुराजोयं परार्ध्या वृद्धिमागतः ।
भेदं वः सह पुत्रेण जयानन्दो विधास्यति ॥ २७१ ॥
कथितं तेन तत्स्मृत्वा जिन्दुराजं महौजसम् ।
विजेनाबन्धयद्राजा युक्तिमांस्त्याजितायुधम् ॥ २७२ ॥
अथ कालेन कलशक्ष्माभृत्कलुषिताशयः ।
भृत्यैरसाधुसंसेव्ये प्रसक्किं ग्राहितोध्वनि ॥ २७३ ॥
तस्याभवद्विज्जपित्थराजपाजादयः प्रियाः ।
उत्सेकदा राजपुत्राश्चत्वारः शाहिवंशजाः ॥ २७४ ॥
पुत्रो गञ्जपतेर्नागनाम्नो निकटसेवकः ।
सोपि तस्य जयानन्दः कौटिल्याध्यापकोभवत् ॥ २७५ ॥
द्विजेन्द्रेमरकण्ठे तु याते शिवसमानताम् ।
राजा प्रमदकण्ठस्य ययौ तज्जस्य शिष्यताम् ॥ २७६ ॥
दुःशीलस्य प्रकृत्यैव तस्याकृत्योपदेशकृत् ।
गम्यागम्यविचारस्य परिहर्ताभवद्गुरुः ॥ २७७ ॥
गुरोर्गतविकल्पत्वं तस्यान्यत्किमिवोच्यताम् ।
व्यक्तशङ्कः प्रववृते स्वसुतासुरतेपि यः ॥ २७८ ॥
महासमयसंचारचतुरैर्यैरभीतितः ।
गण्यते स्वप्रभावोभैरवोपि न निर्भयैः ॥ २७९ ॥
ते भट्टपादास्त्रासेन पतिता भग्नजानवः ।
विडालवणिजा स्वस्थाः शिरोहस्तार्पणैः कृताः ॥ २८० ॥
पुरा कृष्णविडालाङ्को वणिक्कश्चिदिहाभिधाम् ।
विडालवणिगित्यात्मनामविस्मारिकां दधे ॥ २८१ ॥

१ तस्याभवन् इत्युचितः पाठः ।