पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

भुक्त्वा शमसुखं भूरीन्वर्षान्परमवैष्णवः ।
स चक्रायुधसायुज्यं ययौ चक्रधरे सुधीः ॥ २५८ ॥
स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ ।
सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥ २५९ ॥
पितुः पितृव्यजाद्भ्रातुर्जातस्यानन्तभूभुजा ।
तन्वङ्गराजस्योत्सङ्गे नप्ता न्यासीकृतः शिशुः ॥ २६० ॥
तन्वङ्गोपि विवृद्धिं तन्नीत्वा राष्ट्रं शिशुं च तम्
पुनः प्रविष्टः कश्मीरानस्तं चक्रधरे ययौ ॥ २६१ ॥
सर्वसाधारणीभूतभोगानां राजवीजिनाम् ।
तावज्ज्ञातेयमभवन्नेह द्रोहकलङ्कितम् ॥ २६२ ॥
इन्दुराजात्मजात्सिद्धराजो यो बुद्धराजतः ।
जातो मदनराजाख्यं वीरं पुत्रमजीजनत् ॥ २६३ ॥
अत्युत्सिक्तः सुतस्तस्य दरन्नृपतिमण्डलात् ।
विधुरे राज्ञि निर्यातः शौर्योद्रेकादखण्डितः ॥ २६४ ॥
तदानीं जिन्दुराजाख्यो डामरोद्रेकखिन्नया ।
राज्ञ्या स्वयं गृहं नीत्वा साचिव्यं ग्राहितोभवत् ॥ २६५ ॥
काण: शोभाभिधस्तेन गाढोद्वेगावहः प्रभोः ।
२५५
देग्रामस्थो डामरोथ दत्त्वास्कन्दं निपातितः ॥ २६६ ॥
कम्पनाधिपतां दत्त्वा ततस्तस्य प्रतापिनः ।
पार्थिवो राजपुर्यादीन्देशांश्चक्रे करप्रदान् ॥ २६७ ॥
अनन्तभूभुजो राज्ये तत्तत्स्खलितसंकटे ।
आलम्बयष्टिप्रतिमो ययौ हलधरः क्षयम् ॥ २६८ ॥
मुमूर्षुणा चक्रधरे तेन पार्श्वस्थितो नृपः ।
सजानिरुपदेशार्थी स तदेत्थमकथ्यत ॥ २६९ ॥