पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० राजतरङ्गिणी

ततः प्रभृति राश्येव राजकार्योद्यताभवत् ।
तस्थौं शौर्यकथां त्यक्त्वा राजा कार्यकरः पुनः ॥ १९९ ॥
भर्तुर्नारीविधेयत्वं तस्या भर्तृजयस्तथा ।
निष्कलङ्केन शीलेन नान्योन्यं गर्ह्यतामगात् ॥ २०० ॥
भवभक्तिव्रतस्नानत्यागशीलादिभिर्गुणैः ।
कृतिनानन्तदेवेन मुनयोपि विनिर्जिताः ॥ २०१ ॥
राज्ये तस्य महीभर्तुर्दीर्घे तांस्तानलङ्घयत् ।
पतिंवरेव राजश्रीभृत्यान्नवनवोन्मुखी ॥ २०२ ॥
क्षेमाभिधो राजगञ्जपूरणं वालभञ्जकः ।
व्यधाद्वादशभागादिप्रकारैढौंकयन्धनम् ॥ २०३ ॥
मन्त्री ततोभवत्साधुस्त्रैगर्तः केशवो द्विजः ।
सौधश्चन्द्रातपेनेव भूपालो येन भूषितः ॥ २०४ ॥
भ्राम्यन्गतश्रीरेकाकी स एव ददृशे जनैः ।
भाग्याम्वुवाहतडितो निबिडाः कस्य संपदः ॥ २५ ॥
युग्मम् ॥
भाग्याधीनं धनं ध्यात्वा मुधा मुग्धधियामसौ ।
कुलविक्रमयोर्दप मिथ्यैव पृथुतां प्रति ॥ २६ ॥
प्रासादपालवैश्यस्य गौरीशत्रिदशालये ।
भूतेर्हलधरो वज्रो वराहश्चाभवन्सुताः ॥ २०७ ॥
तेभ्यो हलधरः सूर्यमत्या विहितसेवनः ।
वृद्धिं दिने दिने गच्छँल्लेभे सर्वाधिकारिताम् ॥ २८ ॥
विधेयान्बुद्धियुक्तेन कुर्वतः क्षित्यनन्तरम् ।
सपत्नीकोभवत्तस्य मुखप्रेक्षी क्षमापतिः ॥ २०९ ॥

१ क्षिन्यनन्तगन् इत्युचितः पाठः |