पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

) सप्तमस्तरङ्गः ।

ततः प्रभृति संत्यज्य पूर्वराजकुलस्थितिम् ।
तयैव रूढ्या भूपालास्तत्रैव वसतीर्व्यधुः ॥ १८७ ॥
पार्थिवस्याश्वशालीयाः प्रियवाजितया प्रियाः ।
प्रसादैर्देशलुण्ठ्या च सर्वतः समतां ययुः ॥ १८८ ॥
गर्भेश्वरतया भर्तुर्वल्लभो नर्मकोविदः ।
अलुण्ठयत्प्रजा नित्यं डल्लको नाम देशिकः ॥ १८९ ॥
मालवाधिपतिर्भोजः प्रहितैः स्वर्णसंचयैः ।
अकारयद्येन कुण्डयोजनं कपटेश्वरे ॥ १९० ॥
प्रतिशा भोजराजेन पापसूदनतीर्थजैः ।
सततं वदनस्त्राने या तोयैर्विहिताभवत् ॥ १९१ ॥
अपूरयत्तस्य यस्तां दुस्तरां नियमादितः ।
प्रहितैः काचकलशीकुलैस्तद्वारिपूरितैः ॥ १९२ ॥
स तस्य पद्मराजाख्यः पर्णप्राप्तिकदैशिकः ।
प्रियताम्बूलशीलस्य त्यागिनो वल्लभोभवत् ॥ १९३ ॥
चकलकम् ॥
२४९
तेन नागरखण्डादिपर्णविक्रयिणा नृपः ।
देशोत्पत्तिधनं प्रायो निःशेषं दापितस्तदा ॥ १९४ ॥
पञ्चचन्द्रकशोभाकमौलिसिहांसने नृपात् ।
बन्धायादत्त लब्धव्ये धने स धनिकोधिके ॥ १९५ ॥
तद्राजचिह्नमास्थानोपयुक्तं तस्य मन्दिरात् ।
आनीयमानं मासार्ववासरे मासि मास्यभूत् ॥ १९६ ॥
स्वकोशसंचयं दत्त्वा देवी सूर्यमती ततः ।
पद्मराजोद्भवां देशस्याव्यवस्थां न्यवारयत् ॥ १९७ ॥
शमिते चाश्वशालीयडल्लकादिभये तदा ।
प्रावर्तन्त पुनर्देशे व्यवस्था निरुपद्रवाः ॥ १९८ ॥

१ सिंहासनं इत्युचितम् । ३२