पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ ऱाज

२४४ राजतरङ्गिणी

सुमनः सेवितः कुर्वन्नशेषाशाप्रकाशनम् ।
ह्लादावहः स सर्वस्य चैत्रोत्सव इवाभवत् ॥ १२८ ॥
अमोघाशेन तेनेमां निश्चौरां कुर्वता महीम् ।
पण्यवीथ्यां निशीथिन्यां निषिद्धा द्वारसंवृतिः ॥ १२९ ॥
अचिरस्थायिनी राज्ञस्तस्याज्ञा चिन्तितोन्नतिः ।
वन्द्या नवेन्दुलेखेव पार्थिवानामजायत ॥ १३० ॥
द्वाविंशतिमहान्युर्वी स रक्षित्वा क्षमापतिः ।
क्षयं ययौ शुचियशाः शुचिशुक्लाष्टमीदिने ॥ १३१ ॥
प्राणिनां द्योतमानानां नक्षत्राणामिव क्षणात् ।
लक्ष्मीग्रष्मक्षपेवेयं संगता भङ्गदायिनी ॥ १३२ ॥
समन्योः स्वैरिणीवृत्तिः सुतस्य जननी निजा
अभिचारं चकारास्येत्यविगाना जनश्रुतिः ॥ १३३ ॥
राज्योपकरणे सजीकृते राज्यार्थिनी स्वयम् ।
सा राजमाता श्रीलेखा यावत्स्नात्वा समागता ॥ १३४ ॥
मिलितैस्तावदेकार्भात्रा धात्रेयकेण च ।
सागराख्येण तत्पुत्रो बालोनन्तो नृपः कृतः ॥ १३५ ॥
युग्मम् ॥
रत्नं जिघृक्षोरन्येन हृते तत्र प्रमापणम् ।
तदक्षिणोहेर्लुब्धस्य पापायैव यथा किल ॥ १३६ ॥
राजमातुस्तथा राज्यलुब्धायाः पुत्रनाशनम् ।
अभूदन्यहृते राज्ये वृजिनायैव केवलम् ॥ १३७ ॥
युग्मम् ॥
सा राज्यविप्रलम्भेन तादृशा व्यथिताशया ।
व्यस्मरत्तनयस्नेहं धिग्भोगाभ्यासवासनाम् ॥ १३८ ॥