पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमस्तरङ्गः ।

ते कृत्वा सुमहत्कर्म समाप्ति समरे गताः ।
निर्भिद्य मण्डलं सप्त सप्तसप्तेरृतं ययुः ॥ २३ ॥
जितः सुगन्धिसीहेन तेषु शान्तेषु संयुगे ।
बवाथ राजकलशस्तुङ्गेनानायितो गृहम् ॥ २४ ॥
नीयमानोधिरोप्याशु स्कन्दं मार्गेषु विक्षतः ।
तुङ्गस्य युग्यवाहैः स नर्तितोपहृतायुधः ॥ २५ ॥
अन्योपि भूतिकलशो नाम मन्त्री विनिर्जितः ।
सुतेन राजकाख्येन सह शूरमठं ययौ ॥ २६ ॥
क्रमात्सुगन्धिसीहाद्यैर्मुक्तः करुणया ततः ।
सपुत्रः सोवमानाग्निततो देशान्तरं ययौ ॥ २७ ॥
परिहासपुरादेवं जातो यो देशविप्लवः ।
स दैवयोगात्तुङ्गस्य शुभाय प्रत्युताभवत् ॥ २८ ॥
ततः प्रसादिते राशि गुणदेवेन मत्रिणा |
आययौ भूतिकलशः कृतगङ्गानिमज्जनः ॥ २९ ॥
पुनर्नृपगृहे तस्मिन्किचिलुब्धपदे शनैः ।
तुङ्गं निहन्तुं राज्ञैनं गूढं दूताः प्रयोजिताः ॥ ३० ॥
ज्ञातवार्तेन तुङ्गेन तस्मिन्नर्थे प्रकाशिते ।
सपुत्रो भूतिकलशो राज्ञा निर्वासितः पुनः ॥ ३१ ॥
अवष्टम्भं मनाग्लेभे चन्द्राकरसुतः शनैः ।
यो मय्यामत्तकः सोपि तस्मिन्काले व्यपद्यत ॥ ३२ ॥
भूत्वा किंचित्क्षणं भूभृत्कन्यासंभोगभाजनम् ।
राजोपकारकृच्छ्रीमान्प्रेमापि प्रमयं ययौ ॥ ३३ ॥
विपेदिरेन्ये गङ्गाद्याः सर्वेपि नृपतिप्रियाः ।
अवाशिष्यत भोगाय तुङ्गः सभ्रातृकः परम् ॥ ३४ ॥

१ स्कन्धं इत्युचितः पाठः | २ कंचित् इत्युचितः पाठः । २३५