पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३४ राजतरङ्गिणी

साहायकार्थी यत्परादाच्छ्रीसशौर्यादिमते सुताम्‌ । दिद्दाठाधिपतये प्रेमनाम्ने स लोठिकाम् ॥ ११ ॥ क्व लोकोद्वहनोन्नद्धभुभूद्योग्या नृपात्मजा । प्रतिग्रहजलक्लिन्नपणिः क्वाल्पमना द्विजः ॥ १२॥ अथ तुङ्गादिभङ्गाय प्रायं व्राम्हणमन्त्रिणः । परिहासपुरे विप्रपरिषद्द्यानकारयन् ॥ १३ ॥ विप्रमश्रिमतैक्येन कृतो राज्ञः स विप्लवः । दुःसहः पवमानाग्निसमागमसमोभवत् ॥ १४ ॥ राज्ञोप्युत्पाटने सज्जैः कथंचित्प्रार्थितो द्विज्जैः। मतिः क्षान्तिचरुप्राये तुङ्गनिःसारणे कृता ॥ १५ ॥ राज्ञस्तुङ्गादिभिसश्चैतद्द्यावतेभ्यहः प्रतिश्रुतम्‌ । अन्यत्प्रार्थयितुं लग्नास्तावते शठवुद्धयः ॥ १६ ॥ तुङज्गास्कन्देन विप्रोयं यो खतस्तद्वहे वयम्‌ । तं निदंहाम इत्युक्त्वा रावः कोप्यरघट्तः ॥ १७ ॥ तैरुद्धत्य यदा नीतः शैस्तुङ्गगरदान्प्रति । केरादोमाच्च विहिताया क्योत्थापिताभवत्‌ ॥ १८॥ तया प्रतीपपातिन्या निःशौचानां द्विजन्मनाम्‌ । अकस्मान्निरगाच्छखं विनाद्ायोत्थिते कलौ ॥ १९ ॥ तिलकम्‌ ॥ ततः पायिता विप्रा यस्तेषां मत्रदोभवत्‌ । निगूढं जकटशस्तद्वेदम प्राविशान्भयात्‌ ॥ २० ॥ स व्यक्तीभूतकौटिल्यः सं्रामं खुचिरं व्यधात्‌ । अपद्धरिस्तु ते विप्राः पलाय्य स्वगरहान्ययुः ॥ २९१ ॥ विजिते राज्ञकलशे समकाया द्विजातयः । मन्रिणः श्रीधरखुताः सत्तागत्य व्यथुखेधम्‌ ॥ २२ ॥


१ प्राधितैः इद्युचितः पाठः । २ राज्ञा इल्युचितः पाटः ।