पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
सप्तमतरङ्गः

मातुस्तेजनि निर्मिते पितृकुले श्लाघ्या तनुवैधसा
त्वं संध्याहितसंनिधीर्मम जपारक्तेधरे खेलसि ।
संध्यावन्दनसाभ्यसूयगिरिजास्तुत्येदृसशौर्वाक्छलै-
र्यः सन्ध्यामपि वन्दते स्म स जगत्प्रीणातु गौरीश्वरः ॥ १ ॥
क्षमां क्षमापतिर्बिभ्रन्मनसा च भुजेन च ।
गाम्भीर्येण च शक्त्या च सोजयद्वाहिनीपतीन्‌ ॥ २॥
जज्ञे राज्ञीक्षये भङ्गो यैस्तुङ्गस्य तदाखिलै ।
दिनश्रीविगमे संध्याग्रसङ्गस्येव रागिणः ॥ ३॥
तत्तत्प्रतिभतटाटोपत्रोटनात्प्रत्युतास्य तैः ।
उदयो ददृशे शश्वद्गतिं को वेत्ति वेधसः ॥ ४ ॥
युग्मम्‌ ॥
नृपेण जातज्ञातेयः शूरः शक्तिसमन्वितः।
सर्वाधिकारयोग्योगात्तदा चन्द्राकरः क्षयम्‌ ॥ ५॥
अन्ये भीमतिकाग्रामदिबिरस्योरुसंपदः ।
पुण्याकरस्य तनयाः शूराः शान्ति प्रपेदिरे ॥ ६ ॥
समर्थमन्रिविरहादनिच्छन्नपि वेधसा ।
निन्ये गत्यन्तरत्यक्तस्तुङगपक्षं क्षमापतिः ॥ ७ ॥
संग्रामराजतुङ्गादीन्देवी कोशमपाययत्‌ ।
मुमूर्षन्ति पुरा स्थातुमद्रोहेणेतरेतरम्‌ ॥ < ॥
क्लेशासहो महीपालस्ततः कार्यवशादपि।
पर्याप्तं तस्य भीरुत्वं कियदन्यत्प्रकाश्यतां।
असमैर्यौनसंबन्धैश्चक्षमे यशसः क्षतिम्‌ ॥ १०॥

३०