पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


शूरस्य लभ्यं शौर्येण भीरोर्भीरुतया यथा ।
कार्यं हि प्रतिभात्यन्तर्न भवेच्च तदन्यथा ॥ ३६२ ॥
काष्ठं वन्हयुज्झितमपि भवेच्छीतशान्त्यै कपीनां
लग्नां शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानाम् ।
जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं
तत्वं तेषां क्वचन सहजं वस्तुतो नास्ति किंचित्‌ ॥ ३६४ ॥
तस्यामेकान्नरीत्यब्दशुक्लभाद्राष्टमीदिने ।
देव्यां दिवं प्रयातायां युवराजोभवन्रुपः ॥ ३६५ ॥
 स्त्रीसंबन्धेन भूपालवंशानां भूवनाद्भुतः।
तृतीयः परिवर्तोयं वर्ततेमुत्र मण्डले ॥ २६६ ॥
निर्नष्टकनण्टककुले वसुसंपदाढ्ये
श्रीसातवाहकुलामाप महीतलेस्मिन् ।
दावाश्दग्निग्धकुतरौ जलदवाम्बुसिक्ते
नचूतप्ररोह इव केलिवने घचृद्धिम्‌ ॥ २६७ ॥
अथ स मृदुतयान्तर्गुढधैर्यानुभावः
सुखमवनिमशेषां दोष्णि संग्रामराजः
बिसकुलनिभशोभानिह्नुतप्राणसारः
फणकुल उरगाणामीशितेव न्यधत्त ॥ ३६८ ॥
इति श्रीकाश्मीरिकमहामात्यबचण्पकप्रभुसूनोः कल्हणस्य कृतौ
राजतरङ्गिण्यां षष्ठस्तरङ्गः ॥

अत्र वर्षचतुःषष्टौ मासेप्यर्धे दिनेषु च ।
अष्टस्वभूवन्भूपाला दश भूभोगभागिनः ॥