पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठस्तरङ्गः ।

राज्यव्यवस्था यावच्च पितामह्याश्च वृत्तयः ।
दुःस्थिताः प्रत्यभासन्त संस्थाप्यास्तस्य चेतसि ॥ ३२७ ॥
अङ्गशीलविहीनाया निर्घृणाया निसर्गतः ।
तावन्नेयधियस्तस्याः स चिन्त्यः समपद्यत ॥ ३२८ ॥
तिलकम् ॥
अभिमन्युवधूस्तं हि चक्रे गूढप्रवेशितम् ।
महाभिजनजं पुत्रं तस्मात्सोभूत्तथाविधः ॥ ३२९ ॥
सा देवकलशेनाथ दत्तमन्त्रा विशङ्किता |
त्रपोज्झिता स्पष्टमेव भीमगुप्तमबन्धयत् ॥ ३३० ॥
निगूढे नन्दिगुप्तादिद्रोहे लोकस्य योभवत् ।
संदेहः स तया तेन व्यक्तकृत्येन वारितः ॥ ३३१ ॥
ताभिस्ताभिर्यातनाभिर्भीमगुप्तं निपात्य सा ।
षट्पञ्चाशेभवद्वर्षे स्वयं क्रान्तनृपासना ॥ ३३२ ॥
प्रवृद्धरागया राज्ञ्या दत्तोद्रेको दिने दिने ।
सर्वाधिकारी तुङ्गोथ बभूवाधरिताखिलः ॥ ३३३ ॥
सभ्रातृकेण तुङ्गेन मीलिताः पूर्वमत्रिणः |
राज्यविप्लवमाधातुमयतन्त विरागिणः ॥ ३३४ ॥
तेथ संमत्र्य कश्मीरानानिन्युः क्रूरपौरुषम् ।
उग्रं विग्रहराजाख्यं दिवाभ्रातुः सुतं नृपम् ॥ ३३५ ॥
मुख्याग्रहारान्स प्राप्तो विधातुं राज्यविप्लवम् ।
धीमान्प्रायोपवेशाय द्रुतं प्रायोजयद्विजान् ॥ ३३६ ॥
विहितैक्येषु विप्रेषु लोकः सर्वोपि विप्लतः ।
अन्वियेषान्वहं तुङ्गं तत्र तत्र जिघांसया ॥ ३३७ ॥
कस्मिंश्चित्पिहितद्वारे तुङ्गं प्रच्छाद्य वेश्मनि ।
दिनानि कतिचिद्दिद्दा तस्थावास्कन्दशङ्किनी ॥ ३३८ ॥

२२९