पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ राजतरङ्गिणी

स्रोतोधिराज्यमधिगम्य विराजमाना-
त्सिन्धोः प्रसूय कमलाल्पपयोनिकेते ।
जाते सरस्यविरतं जलजे प्रसक्ता
नार्यो महाभिजनजा अपि नीचभोग्याः ॥ ३१७ ॥
खशस्य वद्दिवासाख्यपर्णोत्सग्रामजन्मनः ।
बाणस्य सुनुस्तुङ्गाख्यो विंशन्महिषपालकः ॥ ३१८ ॥
प्रविष्टो जातु कश्मीराँल्लेखहारककर्मणा ।
सुगन्धिसीहप्रकटनागायिकपण्मुखैः ॥ ३१९ ॥
पञ्चभिर्भ्रातृभिः सार्धं संधिविग्रहकान्तिके |
देव्या दृग्गोचरं यातो हृदयावर्जकोभवत् ॥ ३२० ॥
तिलकम् ||
रहः प्रवेशितो दूत्या स भाव्यर्थवलायुवा |
संभुक्तभूरिजाराया अपि तस्याः प्रियोभवत् ॥ ३२१ ॥
तुङ्गानुरागिणी राज्ञी पापा लजोज्झिता ततः ।
रसदानेन वैमुख्यभाजं भुय्यमघातयत् ॥ ३२२ ॥
धिङिर्विचारान्कुपतीन्येषां विषमचेतसाम् ।
फलशून्या स्तुतिस्तोषे दोषे प्राणधनक्षयः ॥ ३२३ ॥
रक्कजो देवकलशो वेलावित्तः कृतस्तया ।
भुय्याधिकारे कौट्टन्यमाचरन्निस्त्रपो विटः ॥ ३२४ ॥
येपि कर्दमराजाद्या वीरा द्वारादिनायकाः ।
तेपि कौट्टन्यमभजन्नन्येषां गणनैव का ॥ ३२५ ॥
चतुष्पञ्चानि वर्षाणि तिष्ठनृपगृहे शिशुः |
भीमगुप्तोभवद्यावत्किंचित्प्रौढीभवन्मतिः ॥ ३२६ ॥

१ विशां इति स्यात् ।