पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० राजतरङ्गिणी

यत्संग्रहो रत्नमहौषधीनां
करोति सर्वव्यसनावसानम् ।
त्यागेन तद्यस्य भवेन्नमोस्तु
चित्रप्रभावाय धनाय तस्मै ॥ २२७ ॥
उत्कोचकाञ्चनादानेप्युच्चां ध्यायन्त्युपक्रियाम् ।
दिद्दा यशोधरादिभ्यः कम्पनादि समार्पयत् ॥ २२८ ॥
अभिचारं महिम्नश्च कृतवत्या मितैर्दिनैः ।
मण्डलेखण्डिताशत्वं दिद्दायाः समजृम्भत ॥ २२९ ॥
कदाचित्थक्कनाख्यस्य शाहीशस्योपरि क्रुधा ।
सत्रा स्ववंशजैर्यात्रां कम्पनाधिपतिर्ददौ ॥ २३० ॥
तद्देशं निम्नगाशैलदुर्ग प्रविशता जवात् ।
अखण्डशक्तिना तेन बलादग्राहि थक्कनः ॥ २३१ ॥
स कृतप्रणतेस्तस्य करमादाय भूपतेः ।
अभिषेकाम्बुभिश्चक्रे श्रीलताप्यायनं पुनः ॥ २३२ ॥
लब्धप्रवेशैः समये तस्मिन्रक्कादिभिः खलैः ।
कम्पनाधिपतौ राज्ञ्या विद्वेषोग्राहि मूढया ॥ २३३ ॥
उर्वीपतेश्च स्फटिकाश्मनश्च
शीलोज्झितस्त्रीहृदयस्य चान्तः ।
असंनिधानात्सततस्थितीना-
मन्योपरागः कुरुते प्रवेशम् ॥ २३४ ॥
स्वचित्तसंवादि बचो वदन्तो
धूर्ता वितन्वन्ति मनःप्रवेशम् ।
पृथग्जनानां गणिका वधूनां
विटाः प्रभूणामपि गर्भचेटाः ॥ २३५ ॥