पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठस्तरङ्गः ।

एकतः पृष्ठतः प्रादान्महिम्नो निर्गतस्य सा
निर्वासनाय याष्टीकांस्तावत्प्रकटवैकृता ॥ २१५ ॥
युग्मम् ॥
२१९
शक्तिसेनाभिधानस्य श्वशुरस्य निवेशनम् |
प्रविवेश स तज्ज्ञात्वा तं ते तत्रापि दुद्रुवुः ॥ २१६ ॥
शक्तिसेनेन याष्टीका: सान्त्विता नाचलन्यदा |
तदा भीतस्य जामातुर्व्यक्तं प्रादात्स संश्रयम् ॥ २१७ ॥
तं लब्धसंश्रयं प्राप हिम्मको मुकुलस्तथा ।
एरमत्तकनामा च परिहासपुराश्रयः ॥ २१८ ॥
श्रीमानुदयगुप्ताख्योप्यमृताकरनन्दनः

ललितादित्यपुरजा यशोधरमुखा अपि ॥ २१९ ॥
युग्मम् ॥
एकैकं तं मिथः सैन्यैर्भुवनक्षोभकारिणः ।
संभूय चक्रुद्वैराज्यं महिम्नः पक्षमाश्रिताः ॥ २२० ॥
तस्मिन्महाभये दिद्दापक्षं मत्री सबान्धवः ।
एक एव तु तत्याज नाद्रोहो नरवाहनः ॥ २२१ ॥
प्रवर्धमानपृतना योद्धुं बद्धोद्यमास्ततः ।
पद्मस्वाम्यन्तिकं प्रापुर्दीप्यमानायुधा द्विषः ॥ २२२ ॥
अथ शूरमठे दिद्दा विसृज्यात्मजमाकुला ।
आपच्छान्तिक्षमांस्तांस्तानुपायान्समचिन्तयत्
ललितादित्यपुरजान्द्विजान्स्वर्णेन भूरिणा ।
तूर्ण स्वीकृत्य विधे रिपूणां संघभेदनम् ॥ २२४ ॥
एकाक्षेपेखिलैः कोपो विधेय इति वादिभिः ।
महिम्नः पीतकोशैस्तैः संधिर्देव्या समं कृतः ॥ २२५ ॥
गोष्पदोल्लङ्घने यस्याः शक्तिर्नाज्ञायि केनचित् ।
वायुपुत्रायितं पङ्ग्वा तया संघाब्धिलङ्घने ॥ २२६ ॥

॥ २२३ ॥