पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh||center=षष्ठस्तरङ्गः|right=२१७}

षष्ठस्तरङ्गः । १ प्राप इत्युचितम् । २८ २१७

डोम्बचण्डालसंस्पृष्टभूपसंपर्कदूषितान् ।
दग्ध्वा महागृहान्वहिर्भुवः शुद्धिमिवाकरोत् ॥ १९२ ॥
रक्षित्री क्षमापतेर्माता स्त्रीस्वभावाद्विमूढधीः ।
सारासारविचारेण लोलकर्णी न पस्पृशे ॥ १९३ ॥
राज्ञः सुतार्पणाद्वद्धवैरा तस्थौ पुरा यतः ।
पतिवत्येव सा सार्धं फल्गुणेनाग्र्यमन्त्रिणा ॥ १९४ ॥
पत्यौ मृते सपत्नीनां दृष्टानुमरणं ततः ।
दम्भेनानुमुमूर्षन्तीमनुमेने स तां द्रुतम् ॥ १९५ ॥
निषिषेधानुबन्धात्तु सानुतापां चितान्तिके |
कृपालुर्मरणादेताममात्यो नरवाहनः ॥ १९६ ॥
अतो निसर्गपिशुनो रक्कस्तां मन्युदूषिताम् ।
फल्गुणाद्राज्यहरणाशङ्कां राशीमजिग्रहत् ॥ १९७ ॥
विरागशंसिभिर्लिङ्गैस्तां ज्ञात्वा विषमाशयाम् ।
समन्युं साखिलामात्यां फल्गुणोप्यास्त शङ्कितः ॥ १९ ॥
स हि सर्वाधिकारस्थः सर्वस्याक्षिगतोभवत् ।
दीप्यमानोधिकं मत्रशौर्योत्साहादिभिर्गुणैः ॥ १९९ ॥
अस्थीनि क्षेमगुप्तस्य गृहीत्वा जाह्नवीं गते ।
पुत्रे कर्दमराजाख्ये प्रवलैरन्वितो बलैः ॥ २०० ॥
तत्प्रत्यागमपर्यन्तं पर्णोत्से स्थातुमुद्यतः ।
अविश्वसन्नुपगृहे फल्गुणो वैरिशङ्कितः ॥ २०१ ॥
निर्गत्य नगराद्यावत्सभाण्डागारिसैनिकः ।
काष्टवाटान्तिकं प्राप्य तावद्रक्कादिचोदिता ॥ २०२ ॥
आकलय्य द्रुतं दिद्दा संत्यज्य प्रार्थनादिकम् ।
पृष्ठे प्रत्युत याष्टीकांस्तस्य हन्तुं व्यसर्जयत् ॥ २०३ ॥

चक्कलकम् ॥|१ प्राप इत्युचितम्‌