पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
राजतरङ्गिणी


गुरूपदेशः खुमदान्कुन्तविद्याश्रमस्तथा ।
तस्य निर्वहणाद्भर्हाद्भूभुजो हास्यतां ययौ ॥ ८० ॥
अमोघपतनान्प्रासान्योग्यान्संग्रामकर्मखु ।
सृगालमृगयासक्त्या स हि "्छाघ्यानमन्यत ॥ ६८१ ॥
तं वृतं वागुरावाहिडोम्बाटविकपेटकैः 1
पर्यटन्तं श्वभिः सार्घमपश्यन्सततं जनाः ॥ ६८२ ॥
तस्य दामोदरारण्यलल्यानशिमिकादिषु ।
स्थानेषु क्रोष्टुमृगयारसिकस्य वयोगमत्‌ ॥ १८३ ॥
अथ कृष्णचतुर्दश्यां स कुर्वन्मृगयां नृपः ।
ज्वालामपश्यत्क्रोशन्त्याः सृगाल्या निर्गतां मुखात्‌. ॥१८४॥
तदालोकनसंजातसंत्रासाकम्पितस्ततः ।
लूतामयज्वरेणाभूत्परीतो मृत्युहेतुना ॥ १८५ ॥
मर्तुं ययौ च वाराहक्षेत्रं यत्र विधायकः ।
श्रीकण्ठक्षेममठयोरासीद्धुष्कपुरान्तिके॥ १८६ ॥
मसूरविदलाकारलूताक्लिन्नकलेवरः ।
पौषे चाब्दे चतुस्त्रिंशे नवमेन्हि सिते मृतः ॥ २८७ ॥
क्षेमगुप्तात्मजः क्षाभृदभिमन्युरभूत्ततः ।
शिशूर्निस्त्रंशधर्मिण्या दिद्दादेव्यानुपालितः ॥ १८८ ॥
संधिविग्रहशुद्धान्तमुख्यकर्माधिकारिणः ।
निःसाध्वसं राजवधूमवन्ध्यदायनां व्यधु; ॥ २८९ ॥
अभिमन्यौ क्षितिं रक्षत्यकस्मादेव दारुणः ।
तुङ्गेश्वरापणोपान्तादुज्जगाम हुताशनः ॥ २९० ॥
वर्धनस्वामिपार्श्वस्थभिक्षुकीपारकावधिः ।
वेतालसूत्रपातस्थान्स ददाह महागृहान्‌ ॥ १९२ ॥