पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
षष्ठस्तरङ्गः


फल्गुणस्वामिमुख्यानां प्रतिष्ठानां विधायिनः ।
तस्योपदेशो भूभर्त्रा पर्यहास्यसकृद्रहः ॥ १६९ ॥
गृह्नन्विद्वेषितां हंन्तु टक्करादिबलात्ततः ।
बृद्धो रक्कः कम्पनेशो दुर्गोष्ठीमध्यगोभवत् ॥ १७० ॥
तीक्ष्णोक्ष्येपे संप्रविष्टं हन्तुं संग्रामडामरम्‌ ।
श्रीजयेन्द्रविहारं स निर्घृन्नणो निरदाहयत्‌ ॥ १७१ ॥
सुगतप्रतिमारीतं हृत्वा दग्ध्वा ततोखिलात्‌ ।
जरद्देवगृहेभ्यश्च संग्राह्य ग्रावसंचयम्‌ ॥ १७२ ॥
सखुरप्रतिष्ठया दाढर्थं मूढः स्वयशसो विदन्‌ ।
नगरापणवीथ्यन्तःक्षेमगौरीश्वरं व्यधात्‌ ॥ ९७२ ॥
युग्मम्‌ ।।
एकः प्रयात्युपरतिं द्रविणं तदीयं
हृत्वा परः प्रसभमुद्वहति प्रमोदम्‌ ।
नो वेत्ति तत्स्वनिधने परकोशगामि
धिग्वासनामसममोहकृतान्धकाराम्‌ ॥ १७४ ॥
त्यागिना क्षेमगुप्तेन भुक्त्यर्थे खशभूभुजे।
हृत्वा विहारान्निंर्दग्धाङ्रामाः षट्रिंशदर्पिताः ॥ १७५ ॥
दुर्गाणां लोहरादीनां शास्ता शतमखोपमः ।
नृपतिः सिंहराजाख्यस्तस्मै स्वां तनयां ददौ ॥ १७६ ॥
स तस्यां शाहिदौहित्र्यां दिद्दायां सक्तमानसः ।
दिद्याक्षेम इति ख्यातिं ययौ लज्जावहां नृपः ॥ १७७ ॥
मातामहेन भूभर्तुवध्वास्तस्या व्यधीयत ।
श्रीभूमिस्वमिनोदात्तप्रासादो भीमकेशवः ॥ १७८ ॥
चन्द्रलेखाभिधां कन्यां राज्ञे दत्तवताभवत्‌ ।
फल्गुणद्वारपतिना समं दिद्दा समत्सरा ॥ १७९ ॥

 



१ निर्दग्धात्‌ इति स्यात्‌ । २ श्रीभीमस्वामिना इति स>