पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी


कटिसंघटनैर्नार्यो मृगव्यज्ञा वनाटनैः ।
विटाश्चाश्श्लीलरटनैर्वाल्लभ्यं तस्य लोभिरे ॥ १५८ ॥
पुंश्चलीजाल्मवैधेयबालकद्रोग्धृनिर्भरा ।
समभूदप्रवेशार्हा राजपर्षन्मनस्विनाम्‌ ॥ १५९ ॥
जिष्णुपुत्रैः क्षेमगुप्तक्षमाभृद्यन्त्रपुत्रकः ।
चारणत्वगुणाकृष्टः किं न धूर्तैरनर्त्यत ॥ १६० ॥
तस्य कङ्कणवर्षोसीत्यभिधानं विधाय ते ।
तोषिताच्चासरच्चकरुदोँष्णोः कङ्कुणवर्षिताम्‌ ॥ १६१ ॥
निदौषदोषाविष्कारे नववस्तुपदरने ।
अधष्यटकराधाने प्रसादः प्रापि तेेपात्‌ ॥ १६२ ॥
संलश्ष्यकुचकक्षयान्ताः कत्वा निजवधूः पुरः
रागी राजा गरहान्नीतो चूते तेर्मिर्धनः छतः ॥ १६३ ॥
संभोगाभद्मसोभाग्यङृतस्पर्भैः परस्परम्‌ ।
संभुज्यैता भवान्वक्तु विरोषमिति चोदितः ॥ ९६४ ॥
उपभोगं स्वभार्याणां निटैजेस्तेः स कारितः ।
का हृदयेति च रत्यन्ते प्ृष्टोभीष्टधनपरदः ॥ २६५ ॥
युग्मम्‌ ॥

तस्य लालितकेष्वास्तां मूढो संभोगढौकने ।
मात्रोश्चारि्ररश्चित्वाद्धिक्षाको हरिधूजैटी ॥ २६६ ॥
नीत्वा नमकथाङ्गतां निजवपुमुञ्न्ति मानोन्नति

संदूष्य स्वयमङ्कनाः शुचितया व्यक्तं कुं कुवैते ।

सौख्यं घ्रन्ति खुदीर्धसेवनसमासक््या यदथ श्रमः
भ्रतयाख्याय तदेव वेद्धि न विरः किं पार्थ्यते सेवया ॥ १६७॥
यशस्करस्य भूत्वापि सचिवो भङट्फल्गुणः ।
तस्याभूदयजीव्यन्ते धिग्मोगाभ्यासवासनाम्‌ ॥ २६८ ॥