पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

२१२ राजतरङ्गिणी

कुर्वता पर्वगुप्तेन भूभृता द्रविणार्जनम्‌ ।
प्रापिताः पुनरुत्साहं प्रजारोगा नियोगिनः ॥ १३६ ॥
व्यधत्त स्कन्दभवनविहारवसुधान्तिके ।
पर्वगुप्तेश्वरं सोपि वृजिनार्जितया श्रिया ||१३७||
श्रीयशस्करभूभर्तुशुद्धान्तस्य विशुद्धधीः ।
कौलीनमलुनादेका गोरी नृपतिसुन्दरी ॥ १३८ ॥
सुचिराङ्करितर्प्रातेः पर्वगुप्तस्य याकरोत्‌ ।
समागमार्थिनो युक्तया वन्छनामुचितां सती ॥ १३९ ॥
इदं यशस्करस्वामिसुखेश्मार्धनिर्मितम् ।
त्यक्त्वा पत्युर्विपन्नस्य कृत्वा निर्वाणपूरणम्‌ ॥ १४० ॥
अमोघमस्मि नियमाद्बिधास्यामि त्वदीप्सितम्‌ ।
स ह्युपच्छन्दयन्नेवं सुभ्रुवाभिहितस्तया ॥ २४१ ॥

युग्मम्‌ ॥
अथ प्रवृद्धगर्वेण तत्स्वल्यैरेव वासरैः ।
संपूर्णतां सुरगृहं गमितं तेन भूभुजा ॥ २४२ ॥
सा यागज्वलने राजललना पीतसर्पिषि ।
पूणीहुत्या समं साध्वी जुहाव सहसा तनुम् ॥ १४३ ॥
उपर्यस्या निरस्तासोः पुष्टाः कुसुमवृष्टयः ।
तत्काङ्क्षिणस्तु न्यपतन्नवर्णमुखरा गिरः ॥ १४४ ॥
खुदीर्घसाहसारम्भचिन्तासंरम्भशोषितः ।
पवेगुप्नो वभूवाथ तृष्णामयपथातिथिः ॥ १४५ ॥
व्याध्याधिप्रशमायासैर्ज्ञात्वाप्यस्थायिनीं स्थितिम्‌ ।
मरूढाः प्ररूढिं नोज्झन्ति द्रोहे श्रीलोभमोहिताः ॥ १४६ ॥
आशङ्कयताद्दङ्गिष्ठोपि सोकुण्ठैः प्राक्तनैः शुभैः |
कैश्चित्सुरेश्वरीक्षेत्रे परासुः समपद्दत ||१४७||
 आक्तनैः शनैः ।
कैित्सुरेभ्वरीक्षेत्रे परासुः समपद्यत ॥ १४७ ॥

१ निमौण इति स्यात्‌ ।