पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
षष्ठस्तरङ्गः


एकाङ्गेभ्यो विभिन्नेभ्यो बिभ्यदुद्भिन्नसंभ्रम: |
उदताम्यत्तथा चिन्तालुप्तसंविद्दिवानिशम् || १२४७ ॥
यथा महाहिमापातनि:संचारजने दिने |
अकस्मात्संभृतबलो राजधानीं निरुद्धवान्‌ ॥ २२५ ॥
विरोधकारिणं वुद्धाभिधेन सह सूनुना ।
निर्दोहमाहवे हत्वा मन्त्रिणं रामवर्धनम्‌ ॥ १२६ ॥
पित्र्येण वेलावित्तेन प्राभृतार्थमुपाहृताम्।
गले पुष्पस्त्रजं बध्वा पातितं पार्थिवासनात्‌ ॥ १२७ ॥
स तं वफ़्राङ्ग्घिदसंग्रामं हतमन्यत्र मन्दिरे ।
पातयित्वा वितस्तान्तः कण्ठबद्धशिलं निशि ॥ २२८ ॥
चतुर्विंशस्य वषैस्य दशम्यां क्रुष्णफाल्गुने ।
पापः सखङ्गकवचो न्यविक्षत नृपासने ॥ १२९. ॥
चक्कलकम् ॥
पारेविशोकं दिविराज्जातस्याभिनवाभिधात् ।
सूनु: संग्रामगुप्तस्य स तदा पार्थिवोभवत्‌ ॥ १३० ॥
केचित्तं प्रत्यवस्थानं ये पुरा प्रतिजज्ञिरे ।
ते सर्व एव तद्धीताः प्रातरेव प्रणेमिरे ॥ १३१९ ॥
पार्थिवैकाङ्गसामन्तमन्त्रिकायस्थतन्त्रिणाम् ।
तद्भित्या द्रोहवृत्तीनां द्रोहाद्वैतमद्दश्यत ॥ १३२ ॥
एकाङ्गस्य तदा स्थाने सुय्याभिजनजन्मनः ।
प्रमादान्मदनादित्यनाम्नो ढक्का व्यदीर्यत-॥ १३३ ॥
हृतांशुकेन भूभर्त्रा कुपितेन खलोकृतः ।
स निङृत्तकचरमश्रुस्तपस्वी समपद्यत ॥ २३४ ॥
ताद्दशस्य पुनस्तस्य सस्त्रीपुत्रत्वमीयुषः |
अद्याप्यभिजने जाता वसन्ति त्रिपुरेश्वरे ॥ १३५ ॥

||