पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० राजतरक्रिणी

तत्ख्यापितैव सप्ताहात्स विपन्न इति श्रुतिः ।
दीर्घव्याधिहते तस्मिन्नुपपत्तिः कथं भवेत् ॥
११२ ॥
युग्मम् ॥
अथामयान्तरे वाभूत्सा वार्तेत्युच्यते यदि ।
वर्णटाद्यभिशापोपि तदायात्वत्र हेतुताम् ॥ ११३ ॥
भुक्तैश्वर्यो नव समाश्चतुर्विंशे स हायने ।
मासि भाद्रपदे कृष्णतृतीयस्यां व्यपद्यत ॥ ११४ ॥
पितामहीं शिशोर्गोत्री विनिवेश्य नृपासने ।
भूभटाद्यैः समं प्राभूतपर्वगुप्तोथ पञ्चभिः ॥ ११५ ॥
क्रमात्समं पितामह्या तान्व्यापाद्येतरान्बली ।
एकः स एवमाक्रान्तिः प्रबभूव नृपास्पदे ॥ ११६ ॥
स पार्थिवत्वमत्रित्वमिश्रया चेष्टया स्फुरन् ।
राजा राजानकश्चेति मिश्रामेवं घियं व्यधात् ॥ ११७ ॥
सेवमानः स्वयं बालभूपं भोज्यार्पणादिभिः |
ऋजूनां प्रत्यभात्पर्वगुप्तो द्रोहबहिष्कृतः ॥ ११८ ॥
यान्द्रोहभीरून्संभाव्य संविभेजे यशस्करः ।
तस्य तत्तनयोच्छेदे त एवासन्प्रयोजकाः ॥ ११९ ॥
करभाङ्गरुहापिङ्गे श्मश्रुणि क्षितिपालवत् ।
स ददौ कुङ्कुमालेपं वर्चः शाहलविस्तृते || १२० ॥
बिभ्यदेका संघातात्प्रकटोत्पादनाक्षमः ।
प्रमापणाय प्रायुत शिशोः कर्माभिचारिकम् || १२१ ॥
न्याय्यं ते सान्वयस्यास्ति राज्यं चैत्रादिवासरे।
अन्यथा चरतो नाशः क्षिप्रं वंशायुषोर्भवेत् ॥ १२२ ॥
इतीमामपि यामिन्यां श्रुतवान्भूतभारतीम् ।
अभिचारस्य वन्ध्यत्वं निर्ध्यायाधिकशङ्कितः ॥ १२३ ॥