पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठस्तरङ्गः ।

ाजभृत्यैः प्रतिज्ञातः स तस्मिन्निश्चितक्षये ।
जीवत्येव कृतज्ञत्वव्यञ्जकैः परिवर्जितः ॥ १०१ ॥
युग्मम् ॥
द्वे सहस्रे सुवर्णस्य सार्धं वडा पटाञ्चले ।
यो निर्जगाम राजासौ मुमूर्षुर्निजमन्दिरात् ॥ १२ ॥
पञ्चभिः पर्वगुप्ताद्यैर्यौतकं तस्य मत्रिभिः |
हृतं सजीवितस्यैव विभक्त्वान्योन्यमग्रतः ॥ १०३ ॥
युग्मम् ॥
विवेष्टमानः शय्यायां व्याधिदग्धान्तरो नृपः ।
तिष्टन्मठाङ्गनकुटीगर्भे ध्वान्तान्धकारिते ॥ १०४ ॥
अजातसंविशो पश्यन्द्रोहपरान्निजान् ।
प्राणैरहानि द्वित्राणि न यदा निरमुच्यत ॥ १०५ ॥
तदा सुहृद्वन्धुभृत्यवेलावित्तैः कृतत्वरैः ।
जिहीर्षुभिश्च साम्राज्यं विषं दत्त्वा विपादितः ॥ १०६ ॥
तिलकम् ॥
अवरोधवधूमध्यात्सती तं पतिमन्वगात् ।
एका त्रैलोक्यदेव्येव स्वप्रभेव विरोचनम् ॥ १०७ ॥
वर्णाश्रमप्रत्यवेक्षाबद्धकक्ष्यः क्षितीश्वरः ।
चक्रभान्वभिधं चक्रमेलके द्विजतापसम् ॥ १०८ ॥
कृतात्याचारमालोक्य राजा धर्मवशंवदः ।
निजग्राह श्वपादेन ललाटतटमङ्कयन् ॥ १०९ ॥
युग्मम् ||
२०९
तन्मातुलेन तद्रोपाद्वीरनाथेन योगिना ।
सांधिविग्रहिकेणाथ स स्वेनैव न्यगृहात ॥ ११० ॥
पूर्वाचार्यप्रभावेण स्वमाहात्म्याधिरोपणम् ।
प्रख्यापयद्भिर्गुरुभिः श्रद्धयेति यदुच्यते ॥ १११॥

१ विभज्य इत्युचितम् ।