पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
2२७१
षश्वुस्तरङ्कः



अचौराभूत्तथा भूमिर्यथा रात्रो वणिक्पथाः ।
अतिष्ठन्विवृतद्वारा मार्गाश्चाविघ्रिताध्वगाः ॥ ७ ॥
प्रत्यवेक्षापरे तस्मिन्नासीत्सर्वापहारिणाम् ।
कृष्यध्यक्षत्वमुत्सृज्य कृत्यं नान्यन्नियोगिनाम्‌ ॥ ८ ॥
ग्राम्याः कृषिपराधीना नापश्यन्राजमन्दिरम् ।
विप्राः स्वाध्यायसंसक्ता नाकुर्वञ्शस्त्रधारणम् ॥ ९. ॥
न विप्रगुरवः साम गायन्तो मदिरां पपुः ।
न तापसाः पु्त्रदारपशुधान्यान्यढौकयन् ॥ १० ॥
न मूर्खगुरवः मत्स्यापूपयागविधायिनः ।
चक्रिरे स्वकृतैर्ग्रन्थैस्तर्कागमपरीक्षणम् ॥ १९
नाद्दश्यन्त च गेहिन्यो गुरदीक्षोत्थदेवताः
कुर्वाणाः भर्तृशीलश्रीनिषेधं मूर्धधूननैः ॥ १२॥
कार्तान्तिको भिषक्सभ्यो गुरुर्मन्त्री पुरोहितः ।
दूतः स्थेयो लेखको वा न तदाभूदपण्डितः ॥ १३ ॥
प्रायोपवेशाधिकृतैर्बोधितेन महीभृताः ।
प्रायोपविष्टो निकटं प्रापितः कश्चिदब्रवीत्॥ १४ ॥
अहमाढ्योभवं पूर्वं वास्तव्योत्र महीपते ।
निष्किंचनत्वं शानककैरगच्छं दैवयोगतः ॥ १५ ॥
उन्तमर्णैः पीडितस्य प्रबृद्धर्णस्य तस्य मे ।
निश्चयोभूद्द्ण् छित्वा परिभ्रान्तं दिगन्तरे ॥ १६ ॥
अथ विक्रीय सर्वस्वमूण्म् शोधयता मया ।
महाधनाय वणिजे विक्रीतं निजमन्दिरम्‌ ॥ १७ ॥
भार्यामुद्दिश्य भर्तव्यामेक एव तु वर्जितः ।
सोपानकूपो विकीतान्महतो वेश्मनस्ततः ॥ १८ ॥
२९