पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० राजतरङ्गिणी

प्रतिमितरविदीपोद्भासिशुभ्रातपत्र-
प्रचयरजतपात्रासूत्रितारात्रिकश्रीः ।
अथ मुखरितमाशीर्मङ्गलैरङ्गनाना-
मवनिहरिणधामा राजधाम प्रपेदे ॥ ४८३ ॥
इति श्रीकाश्मीरिकमहामात्यचण्पकप्रभुसूनोः कहणस्य कृतौ राज-
तरङ्गिण्यां पञ्चमस्तरङ्गः ॥
त्र्यधिकायां समाशीतौ मासेषु च चतुर्ध्वगात् ।
कल्पपालाष्टकं रथ्याहृतस्त्रीसचिवा अपि ॥
षष्ठस्तरङ्गः ।
नेदं पर्णसमीरणाशनतपोमाहात्म्यमुक्षोरगौ
पश्यैतावत एव संप्रति कृतौ तन्मात्रवृत्ती बहिः ।
प्रेम्णैवार्धमिदं चराचरगुरोः प्रापेयमात्मस्तुती-
रेवं देववधूमुखाच्छ्रतिसुखाः शृण्वत्यपर्णावतात् ॥ १ ॥
इच्छन्नलङ्घनीयत्वमथ कक्ष्यां विलङ्घयन् ।
प्रतीहारान्द्विजा दूरं वार्यन्तामिति सोन्वशात् ॥ २ ॥
वेत्रिवित्रास्यमानांस्तु तान्कृताञ्जलिरब्रवीत् ।
राज्यप्रदाश्च पूज्याश्च यूयं नो दैवतैः समाः ॥ ३ ॥
राज्यदानाभिमानेन वर्तिष्यत मदोद्धताः ।
यत्कार्यकालादन्यत्र नागन्तव्यं मदन्तिकंम् ॥ ४ ॥
तदाकर्ण्याखिलो लोकस्तमधृष्यममन्यत ।
व्यस्मरत्सहसंवाससंभूतमपि लाघवम् ॥ ५ ॥
खिलीभूताः पूर्वराजव्यवस्थाः प्रतिभावलात् ।
उन्नीतवान्स सुकविः प्राक्कविप्रक्रिया इव ॥ ६॥