पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ राजतरङ्गिणी

राशः पुरस्तात्तं शस्त्रपात भीमीलितेक्षणम् ।
भक्तिं प्रदर्शयन्पापञ्चण्डाल इव सोवधीत् ॥ ३४९ ॥
उज्झतां धर्ममर्यादां भृत्यानां जनकोपमान् ।
हन्तुं नरेन्द्रान्द्रोहेण प्रारम्भः शंभुवर्धनात् ॥ ३५० ॥
प्राप्य निष्कण्टकं राज्यं चक्रवर्मनृपः क्रमात् ।
अजायत धृतोत्सेको नृशंसविषमक्रियः ॥ ३५१ ॥
स्वविक्रमकथास्तोत्ररोमन्थप्रियताहृतः ।
सोभवद्विटवन्द्यादिचाटुकारविधेयधीः ॥ ३५२ ॥
आत्मानं दैवतमिव स्तुतिमोहितचेतसः ।
जानतः प्राभवंस्तस्य विवेकविगुणाः क्रियाः ॥ ३५३ ।।
तस्मिन्प्रसङ्गे रङ्गाख्यः प्रख्यातो डोम्बगायनः ।
वैदेशिकोभवद्राज्ञा वितीर्णावसरो बहिः ॥ ३५४ ॥
प्राप्तान्सचिवसामन्तान्विन्यस्यन्तो यथाक्रमम् ।
प्रतीहारा नृपस्याग्रमनयन्त विविक्तताम् ॥ ३५५ ॥
विबभौ धवलोष्णीषा सभा दीपप्रभोज्ज्वला ।
शेषशय्येव मणिभिः कृतालोका फणोद्भवैः ॥ ३५६ ॥
कृतावरोधधम्मिल्लमालान्दोलनकेलिभिः ।
प्रदोषपवनैश्चक्रे शिशिरैर्घाणतर्पणम् ॥ ३५७ ॥
जातगीतदिदृक्षाणां गवाक्षावलयो बभुः ।
आसवामोदिभिर्वकैरवरोधमृगीदृशाम् ॥ ३५८ ।।
हारकङ्कणकेयूरपारिहार्यादिशोभिना ।
स्ववृन्देनानुयातोथ प्राविशड्रोम्बगायनः ॥ ३५९ ॥
हंसी नागलता चास्य सुते ललितलोचने ।
चक्रतुः कौतुकोड्रीवां सभां चित्रार्पितामिव ॥ ३६० ॥