पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमस्तरङ्गः ।

माननीयानधृष्यांश्च महावंश्यान्महीपतीन् ।
अहीनिव खिलीकृत्य भिक्षयन्तः क्षणे क्षणे ॥ ३३८ ।।
अनयन्क्रीडया व्रीडां माद्यन्तो जीविकाकृते ।
प्रागाहितुण्डिकाः क्रूरा इव ये गर्ह्यवृत्तयः ॥ ३३९ ॥
ते तत्रिणः क्षणाद्दग्धा गूढवैरविषाग्निना ।
विमाननाविविग्नेन चक्रवर्ममहाहिना ॥ ३४० ॥
तिलकम् ॥

अथ द्वितीये दिवसे भग्नानामपि तत्रिणाम् ।
वीरः संघटनां यावदकरोच्छंभुवर्धनः ॥ ३४१ ॥
तावन्मिलितसामन्तसचिवैकाङ्गलालितः
सैन्यैर्नानापथायातैर्नदद्भिर्व्याप्तदिक्पथः ॥ ३४२ ॥
वल्गन्मध्येश्ववाराणां नृत्यतेवाग्यवाजिना।
वल्गाङ्केनोद्वहल्लम्बं शिरस्त्रं वामपाणिना ॥ ३४३ ॥
सस्वेदेतरहस्ताग्रवेष्टनोल्लासनस्पृशः ।
खड्गस्य बिम्बितार्कस्य भाभिद्यतितकुण्डलः ॥ ३४४ ॥
कवचोत्सेधसंरब्धकण्ठायासेन ताम्यता |
बद्धभ्रुकुटिबन्धेन वदनेन भयावहः ॥ ३४५ ॥
तर्जयन्कृतहुंकाराल्लुण्ठकालूँण्ठितापणान् ।
शिरोक्षिसंशया त्रस्तवास्तव्यकृतसान्त्वनः ॥ ३४६ ॥
भेरीरवैः श्रुतिं भिन्दन्पौराशीघषरोधिभिः ।
संग्रामजयशोभाकश्चक्रवर्माविशत्पुरम् ॥ ३४७ ॥
कुलकम् ॥
तस्मिन्सिहासनं प्राज्यमाक्रामति जयोजिते ।
बडा कुतश्चिदानिन्ये भूभटः शंभुवर्धनम् ॥ ३४८ ॥