पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

स्थिते मडवराज्यान्तस्तस्मिञ्शंकरवर्धनः।
राज्यार्थो तन्त्रिणां दूतं प्राहिणोच्छंभुवर्धनम् ॥ ३०२ ॥
आवर्जितैः स निखिलैरधिकोत्कोचर्चया ।
वश्चयित्वाग्रजं राज्ये तैः स्वमेवाभ्यषेचयत्‌ ॥ २०४७ ॥ ५
तीर्थस्थितः स्वकुलजांस्तिमिरत्ति भुङ्केः
मौनी बकस्तिमिमुपेत्य वनान्तवासी ।
व्याधो निहन्ति तु बकं प्रभवन्ति ते ते
पात्राण्युपर्युपरि वञ्चनचुञ्चुतायाः ॥ २०५ ॥
भ्रष्टश्रीश्चकवर्माथ निशि श्रिढक्कवासिनः
एकदा डामराग्र्यस्य संग्रामस्याविशद्रुहम् ॥ ३०६ ॥
ज्ञात्वा कान्तिविरोषेण राजानं स कृताञ्जिलिः।
प्रण्म्य ग्राहयामास संभ्रमान्निजमासनम्‌ ॥ ३०७ ॥
राज्यभ्रंरादिवुत्तान्तमुक्त्वा साहायकार्थिनम् ।
तं विपत्येशलं प्रह्नो विचिन्त्योवाच डामरः ॥ ३०८ ॥
तन्त्रिणां वा तृणानां वा राजन्का गणना रणे ।
व्वत्सेवनार्थं सामर्थियं कस्मिन्न मम कर्मणि ॥ ३०९. ॥
प्राप्तोत्साहः पुनर्नूनमस्मानेव् हनिष्यसि ।
विस्मरन्त्युपकारं हि कतकार्या महीभुजः ॥ २१० ॥
ऊर्ध्वारोहे य आलम्वहेतुर्भूभृच्छित्ति तम्‌। ।
कुठारिकस्तरुस्कन्धमिवाधोगमनोन्मुखः ॥ ३९१९ ॥
धीधैर्यादिप्रकर्षे येनोपक्रियते नृपः।
प्रात्पोदयः स तेनैव् शङ्क्यं वेत्त्युपकारिणम्॥ ३१२ ॥ `
अस्मिन्स्थिते विपदभूदिति संचिन्त्य वर्ज्यते ।
मूढैः परवृढैरापत्सेव्को मङ्गलेच्छुभिः ॥ २९२३ ॥