पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमस्तरङ्कः । १८५


संपद्यापत्सहायस्य विस्मृतोपक्रिया नृपाः।
मध्ये प्रमादस्खलितमुत्पन्नं हृदि कुर्वते ॥ २३१४ ॥
आमयार्तिरिपुत्रासक्षुदाद दृष्टवैकृतान् ॥ २१५ ॥
लब्धोदया ह्वीभयेन क्षमापा ध्रन्त्यनुयायिनः
राज्ञः सतोपि नाश्वासो यस्येभस्येव कर्णयोः ।
अविशुद्धप्रकृतयो ध्वनन्ति मधुपाः इव ॥ ३१६ ॥
दिवसे संनिधानेन पिशुनप्रेरणा प्रभोः ।
ईर्ष्यालुना स्वैरिणीव रक्षितुं यदि पार्यते ॥ ३१७ ॥
राजत्रजन्युपाध्यायो देवी यच्छिक्षयेद्रहः ।
त्र प्रजागरः कलुंमसर्वजञेनै राक्यते ॥ २१८ ॥
कथंचिदह्व् हृदये कुशलैर्विनिवेशिता ।
शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ॥ ३१९ ॥
न के लोभं समुत्पाद्य जिह्वया स्त्रिग्धदीर्धया ।
पिपीलका इव ग्रस्ताः क्ष्मापालै शल्यकैरिव ॥ ३२० ॥
जानाति हन्तुं हन्तव्यमासन्नं न तु दूरगम्‌ ।
एको बकः परः सत्यं द्रोहवृत्तिर्महीपतिः ॥ ३२१ ॥
न नाम कण्टकाकीर्णः कौटिल्यं ल्क्ष्यतां नयेत ।
कालापेक्षी क्षितिपतिः शरीरमिव जाहकः ॥ ३२२ ॥
नमन्नपि हरिर्हन्यादाश्लिष्यन्नपि पन्नगः ।
विहसन्नपि वेतालः स्तुवन्नपि महीपतिः ॥ ३२३ ॥
अद्रोहवृत्त्या तस्मात्त्वं द्रक्ष्यस्यस्मान्सदा यदि ।
ससैन्यस्ते तदेषोहं प्रातरेव पुरःसरः ॥ २२४ ॥
तदाकर्ण्याब्रवीद्राजा लज्जास्मिताधरः।
स्वात्मेव यूयं संरक्ष्या मम पूर्वोपकारिणः ॥ ३२५ ॥
२४