पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
पञ्चमस्तरङगः

बाल्यादव्यक्तदौःशील्ये तसिस्तत्पाल्न्ं तयोः ।
निर्दोषमासीदण्डस्थफणिलालनसंनिभम् ॥ २९२१ ॥
जातः पङ्गोर्मृगावत्यां नवमेब्देथ तन्त्रिभिः।
चकवर्माणमुत्पाटय शूरवर्मा नृपः कृतः ॥ २९२ ॥
निःस्न्नेहा मातुलामात्याः प्रययुः स्वाथैतत्पराः ।
अदत्त्वा तन्रिणां देयं तस्योत्पाटनहेतुताम् ॥ २९३ ॥
अदुर्वृत्तोपि स क्षमाभृद्विना भूरिधनापर्णम्‌ ।
गुणवानिव वेश्यानां तन्रिणां नाभवत्प्रियः ॥ २९४ ॥
वर्षे गते तमुत्पात्य दृष्टोत्पत्तितया नृपम्‌ ।
वह्मर्थदं पुनः पार्थे व्यघुस्तत्रिपदातयः ॥ २९५ ॥
अभूत्साम्बवती वेश्या साम्बेश्वरविधायिनी ।
पार्थप्रिया तन्त्रिचक्रसंग्रहे ज्ञातचकिका ॥ २९दे ॥
कालापेक्षी चक्रवमा ततोप्यैच्छद्ध्नं बहु ।
एकाशाब्दस्याषाढे कृतो भूयोपि तन्त्रिभिः ॥ २९७ ॥
पाथोदीन्यैः समुल्पारटय भुक्तं चकिक्या पुरा ।
तैस्तैः स्थानैश्च ये तेभ्यो जीवनाद्युपलेभिरे ॥ २९८ ॥
पिता भ्राता च यैरस्य राज्यादुत्पारितोभवत्‌ ।
संबन्धिभ्योपि यैर्द्रुग्धं कन्यां दत्वेतरेतरम्‌ ॥ २९९. ॥
अकरोदृष्टदोषाणां तेषामेव स नष्टधीः ।
मेरुवश्चैनपुत्रांणामधिकारसमर्पणम् ॥ ३२० ॥

                         तिलकम्‌ ॥
कृतोक्षपटलाधीशस्तेन शंकरवर्धनः ।
गृहकृत्येप्यसत्कृत्यो दाम्भिकः शंभुवर्धनः ॥ ३०१ ॥
पौषे तस्यैव वर्षस्य धनाभावात्स तन्त्रिणाम् ।
अदत्तहुण्डिकादेयः पलायिष्ट भयाकुलः ॥ २०२ ॥