पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङिगणी

प्रापुश्चिरमवस्थानं पार्थिवा न तदा क्वचित् ।
धारासंपातसंभूता वुद्धुदा इव दुर्दिने ॥ २७९ ॥
पार्थः पितरमुत्पाट्य कदाचित्प्राभवत्स्वयम्‌ ।
कदाचित्स तमुत्पाट्य तन्निचक्रिकयाप्यभूत् ॥ २८० ॥
अप्रीणयत्पङ्गुवधूवडवामण्डलं युवा ।
सुगन्धादित्यबीजाश्बो व्यवायविधिसेवया ॥ २८१ ॥
राज्ञ्या वप्पटदेव्याः स निर्दयैः सुरतोत्सवैः ।
खण्डयामास कण्डूतिं साप्यस्यार्थेषणां धनैः ॥ २८२ ॥
भगिनीभगसौभाग्यवद्धराज्याः स्वयं ददुः ।
यां पङ्गवे मनोज्ञाङ्गीं मेरुवर्धनसूनवः ॥ २८३ ॥
सुगन्धादित्य्मौत्सुक्यात्सापि देवी मृगावती ।
स्वयं संवुभुजेभ्यर्थ्य कान्ता कामितकामिनी ॥ २८४ ॥ `
पर्यायेणाश्नवद्भृत्यः स तयोर्भोगवृद्धये । ।
दरिद्रयोषितोरेकं भुक्तिपात्रमिवान्वहम् ॥ २८५ ॥
पुत्रयो राज्यलाभाय स्पर्धायाभ्यां स्वमन्त्रिणे ।
दत्ता निधुवनश्रद्धा धनदानैः सदक्षिणा ॥ २८६ ॥
अथ पार्थं समुत्पाटय तत्पिता पङगुराश्रितः।
तत्रिभिः सप्ननवते वर्षे पौषेभिषेचितः ॥ २८७ ॥
माघेष्टानवते वर्षे सोभिषिच्य शिशुं सुतम्‌ ।
चक्रवर्माभिधं राज्ये क्षीणपुण्यो व्यपद्यत ॥ २८८ ॥ ५.
 पैतृकं वान्छतो रज्यं पार्थस्यानुचरा व्यधुः ।
एकाङ्कैः सह संग्रामं तत्र तत्रिपदातयः ॥ २८९ ॥ ५.
मातुर्वप्पटदेव्याःस कांचित्कालं शिशुर्नृपः|
मातामह्याःक्षिल्लिकायाः पाल्यस्त्वासीत्सामा दश॥ २९० ॥