पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
centerपञ्चमस्तरङ्गः
१७९
 

पञ्चमस्तरङ्गः ।

अन्तर्वत्याः क्षणे तस्मिन्पढ्या गोपालवर्मणः ।
जयलक्ष्म्या बबन्धास्थां श्वश्रूः संतानकाङ्क्षिणी ॥ २४६ ॥
तस्यां विपन्नापत्यायां प्रसवान्तेतिदुःखिता ।
साभूदन्वयिने राज्यं कस्मैचिहातुमुद्यता ॥ २४७ ॥
तस्मिन्काले महीपालनिग्रहानुग्रहक्षमम् ।
१७२
तत्र तत्रिपदातीनां कृतसंहत्यभूत्कुलम् ॥ २४८ ॥
ततः समाश्रितैकाङ्गा स्वयं संवत्सरद्वयम् |
सुगन्धा विदधे राज्यं सा मित्रत्वेन तत्रिणाम् ॥ २४९ ॥
योग्याय दातुं साम्राज्यं कस्मैचित्सा किलैकदा ।
मत्राय मत्रिसामन्तांस्तत्र्येकाङ्गानढौकयत ॥ २५० ॥
अवन्तिवर्मवंशान्ते नतारं शूरवर्मणः ।
गग्गायाः स्वकुटुम्बिन्याः संजातं सुखवर्मणा ॥ २५१ ॥
अनुव्रतो मे संबन्धिस्नेहादेवं भवेदिति ।
राज्ये निर्जितवर्माख्यं कर्तुं तस्या मनोभवत् ॥ २५२ ॥
युग्मम् ॥
तया तदुक्तं विषयव्यसनित्वेन जागरात् ।
रात्रौ दिवाशयतया योप्यनुत्थानदूषितः ॥ २५३ ॥
नाम पङ्गुरिति प्राप राज्ये का तस्य योग्यतां ।
इत्युदीर्याभवन्नन्तो यावत्केचन मत्रिणः ॥ २५४ ॥
संहतैर्भेदनिर्यातैस्तावन्निजितवर्मजः ।
दशवर्षः कृतो राजा पार्थस्तत्रिपदातिभिः ॥ २५५ ॥

तिलकम् ||