पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० राजतरङ्गिणी

ते गञ्जाधिपवाक्यानां सुगन्धोत्पाटनात्कृतम् ।
प्रायश्चित्तममन्यन्त मानक्षतिविधायिनाम् ॥ २५६ ॥
सा राजधान्याः साम्राज्यपरिभ्रष्टा विनिर्ययौ ।
हृताधिकारा हारस्य पतितैर्वाष्पबिन्दुभिः ॥ २५७ ॥
शरणं प्रत्यभाद्भुत्यो यो यस्तस्याः क्रमागतः ।
तं तमैक्षिष्ट निर्यान्ती विपक्षैः सह संगतम् ॥ २५८ ॥
वर्ष एकोननवते संभूयैकाङ्गसैनिकाः ।
गत्वा सुगन्धामानिन्युः पुनर्हष्कपुरस्थिताम् ॥ २५९ ॥
तामापतन्तीमाकर्ण्य पार्थानुग्राहका मदात् ।
चैत्रान्ते तत्रिणः सर्वे निर्ययुः समरोन्मुखाः ॥ २६० ॥
ते जित्वा नवते वर्षे वैशाखे भिन्नसंहतीन् ।
एकाङ्गान्व्यूढसंघातान्वबन्धुस्तां पलायिताम् ॥ २६१ ॥
निष्पालकविहारान्तस्तैर्वद्धा सा व्यपद्यत ।
अनित्यपतनोच्छ्राया विचित्रा भाग्यवृत्तयः ॥ २६२ ॥
अस्मिन्धनजनक्षैण्यनिमित्तं मण्डलोत्तमे ।
सर्वतोदिक्कमुत्तस्थावधानर्थपरम्परा ॥ २६३ ॥
जनकः पालको भूत्वा पङ्गुर्बालस्य भूपतेः ।
सामात्योपीडयल्लोकमुत्कोचग्रहतत्परः ॥ २६४ ॥
भूभुजो ग्रामकायस्था इवान्योन्यविपाटनम् ।
दत्ताधिकाधिकोत्कोचा विदधुस्तन्त्रिसेवया ॥ २६५ ॥
यंद्राज्यैः कन्यकुब्जाद्या विलब्धास्तत्र मण्डले ।
तन्त्रिणां हुण्डिकादानानभुजां जीविकाभवत् ॥ २६६ ॥
विष्णु पुराणाधिष्ठाने मेरुवर्धनमत्रिणा |
श्रीमेरुवर्धनस्वाभिनामा येन व्यधीयत ॥ २६७ ॥

१ यद्राजैः इत्युचितम् । Y":