पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
पञ्चमस्तरङ्गः


फाल्गुने कृष्णसप्तम्यां वत्सरे सप्तसप्ततौ ।
उत्खायमानविशिखो मार्ग एव व्यपद्यत ॥ २२२ ॥
                                 तिलकम्‌ ॥
सुखराजादयः सैन्यं रक्षन्तः परभूमिषु ।
वृत्तान्तैर्गोपयन्तस्तं यान्त एवाभवन्पथि ॥ २२३ ॥
तं यत्रसूत्रैस्ते मू्र्ध्नो नम्रतोन्नम्रतावहैः ।
प्रतिप्रणामं प्राप्तानां सामन्तानामकारयन्‌ ॥ २२४ ॥
षड्भिर्दिनैजे स्थाने प्राप्ते बोल्यासकाभिधे ।
चक्रिरे गतसंत्रासास्ततस्तस्यान्तसक्रियाम्‌ ॥ २२५ ॥
तिस्रः सुरेन्द्रवत्याद्या राज्ञ्यो राजानमन्वयुः ।
वालविभुः कृतज्ञश्च जयसिंहाह्वयः कृती ॥ २२६ ॥
द्धौ लाडो वज्रासारश्च तं भृत्यावनुजग्मतुः ।
इति षड्भिश्चितारूढौः सहसाक्रियताग्निसात् ॥ २२७ ॥
ततो जुगोप गोपालवर्मो धार्भिकतोज्ज्वलः ।
सुगन्धया पाल्यमानः सत्यसंघो वसुंधराम्‌ ॥ २२८ ॥
मध्ये लालितकादीनां दुर्वृत्तानां वसन्नपि ।
अनतिक्रान्तवाल्योपि दुःसंस्कारान्न सोग्रहीत्‌ ॥ २२९ ॥
भूपालजननी भोगैर्वैधव्येधिकमुन्मदा ।
सा प्रभाकरदेवाख्यमचीकमत मन्त्रिणम् ॥ २३० ॥
तया निर्भरसंभोगप्रीतया स व्यधीयत ।
सोभाग्यपदशृङ्गारमौलिचक्रत्रयाङ्कितः ॥ २३१ ॥
कोशाध्यक्षेण रागिण्यास्तस्या लुण्ठितसंपदा ।
उदभाण्डपुरे तेन शाहिराज्यं व्यधीयत ॥ २३२ ॥
आज्ञातिक्रमिणः शाहे: कृत्वा कमलुकाभिधाम्‌ ।
तोमराणाय सख प्रादाद्राज्यं लल्लियसूनवे ॥ २३३ ॥

१ मह सोक्रियत इतिस्यात्‌ ।
      २३