पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
पञ्चमस्तरङ्गः

स्कन्धकग्रामकायस्यमासवृत्त्यादिसंग्रहै ।
अन्यैश्च विविधायासैर्व्यधाद्ग्रामान्स निर्धनान्‌ ॥ १ ॥
तुलापहारोपचयग्रामदण्डादिसंग्रहैः ।
इत्येष तेन संवाहो गृहकृत्ये प्रवर्तितः ॥ १७६ ॥
व्यधत्त पञ्च दिबिरान्स तस्मिन्भिन्नकर्मणि।
षष्ठं तथा गञ्जवरं शकचं लवटाभिधम्‌ ॥ १७७ ॥
आत्मनो निरयं मूढः सोङ्गीकृत्येत्युपक्रियाम्‌ ।
भाविनामकरोद्राज्ञां पापी यद्वा नियोगिनाम्‌ ॥ १७८ ॥
निमित्तं मण्डलेमुष्मिन्सविद्यानामनादरे ।
राज्ञां प्रतापहानौ च नान्यः शंकरवर्मणः ॥ १७९ ॥
मुख्येन गुणिनां राज्ञा धनहान्या प्रथापहाः ।
मूर्खेण येन कायस्था दास्याः पुत्राः प्रवर्तिताः ॥ १८० ॥
तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया ।
यथा संजायतेवर्णे हरणादिव भूभुजाम्‌ ॥ १८९ ॥
तस्मिन्धोरे प्रजादुःखे कृपार्देः पृथिवीपतिम्‌ ।
पुत्रो गोपालवर्माख्यः कदाचिदिदमब्रवीत् ॥ १८२ ॥
प्रदातुस्तात भवतः पूर्वे न्यासीकृतः स्थितः ।
वरो यः सत्यसंधस्य सोधुना प्रार्थ्यते मया ॥ १८२ ॥
कायस्थप्रेरणादेतैर्दैवेनाद्य प्रवर्तितैः ।
आयासैः श्वासशेषैव प्राणवृत्तिः शरीरिणाम् ॥ १८४ ॥
न च नामास्ति तातस्य काचिल्लोकद्वयोचिता ।
मनागपि हितप्राप्तिरेतया जनपीडया ॥ १८५ ॥
अदृष्टविषयां वार्तां गहनां विवृणोति कः ।
दष्टेप्यनिस्टादन्यन्न कर्मणानेन दृश्यते ॥ १८६ ॥

१ गङगावरे शकंच इति स्याव ।