पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
पञ्चमस्तरङ्ग:


हृतं भोजाधिराजेन स सम्राज्यमदापयन् ।
प्रतीहारतया भृत्यीभूते थक्कियकान्वये॥ १५१ ॥
दरत्तुरुष्काधिपयोर्यः केसरिवराहयोः।
हिमवद्विन्ध्ययोरासीदार्यावर्त इवान्तरे॥ १५२ ॥
उदभाण्डपुरे तस्थुर्यदीये निर्भया नृपा:।
पक्षच्छेदव्यथात्रस्ता महार्णव इवाद्रयः १५३ ॥
नक्षत्रेष्विव भूपेषु नभसीवोत्तरापथे ।
यस्यैव विपुलाख्याति मार्ताण्डस्येव मण्डलम्‌ ॥ १५४ ॥
स श्रीमाल्लल्लियः शाहिरलखानाश्रयः क्रुधा ।
निराकरिष्णोः साम्राज्यात्तस्य सेवां न लब्धवान् ॥ १५५ ॥
एवं दिग्विजयं कृत्वा प्राप्तः स निजमण्डलम्‌ ।
प्रदेशे पञ्चसत्राख्ये स्वनाम्ना विदधे पुरम्‌ ॥ १५६ ॥
तस्य श्रीस्वामिराजस्य तनयोद्क्पथप्रभोः ।
पूर्णिमेव क्षपाबन्धोः सुगन्धाख्याभवत्प्रिया ॥ १५७ ॥
तया समं पुरवरे सुरराजोपमो नृपः ।
तस्मिञ्शंकरगौरीरासुगन्धेशौ विनिर्ममे ॥ १५८ ॥
द्विजस्तयोर्नायकाख्यो गौरीरासुरसद्मनोः ।
चातुर्विद्यः कृतस्तेन वाग्देवीकुलमन्दिरम्‌ ॥ १५९ ॥
परकाव्येन कवयः परद्रव्येण चेश्वराः ।
निर्लोठितेन स्वकृतिं पुष्णन्त्यद्यतने क्षणे ॥ १६० ॥
स्वल्पसत्वो नरपतिः स्वपुराख्यापनाय सः ।
सारापहारमकरोत्परिहासपुरस्य यत्‌ ॥ १६१ ॥
ख्यातिहेतुः पट्टवानं पशुनां क्रयविक्रयौ ।
इत्यादि यत्पत्तनेस्ति तत्तस्मिन्हि पुरेभवत्‌ ॥ १९६२ ॥

१ साम्राज्यं इत्युचितम्‌ । २ निर्टुण्डितेन इ्युचितम्‌