पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमस्तरङ्गः ।

ततश्चक्रे प्रतीहारः प्रयत्नाद्रत्नवर्धनः ।
नृपं शंकरवर्माणमवन्तिनृपतेः सुतम् ॥ १२८ ॥
कर्णपो विन्नपामात्यस्तनूजं शूरवर्मणः ।
तद्वेषात्सुखवर्माख्यं यौवराज्येप्ययोजयत् ॥ १२९ ॥
अतस्तयोरभूद्वैरं क्षितीशयुवराजयोः ।
यस्मिन्क्षणे क्षणे राज्यमासीद्दोलामिवाश्रयत् ॥ १३० ॥
शिवशक्त्यायो वीराः स्वामिकार्योज्झितासवः ।
यत्राभूवन्स्वसत्त्वस्य परीक्षाक्षणलाभिनः ॥ १३१ ॥
कुर्वतां स्वामिशत्रूणां दानमानप्रतिश्रवम् ।
सत्त्वैकाग्र्यान्न ते यस्मादानुकूल्यमशिश्रियन् ॥ १३२ ॥
पिण्डस्पृहां परित्यज्याहंकृताः शिक्षिताः क्वचित् ।
तावन्न वीततमसः श्ववृत्तिमनुजीविनः ॥ १३३ ॥
कथंचिद्ध निर्जित्य युवराजं महौजसम् ।
प्राज्यः स्वविजयकारश्चक्रे शंकरवर्मणा ॥ १३४ ॥
सम्रागमरवर्माद्यैर्वितीर्णसमरोसकृत् ।
कीर्ति श्रिया प्रणयिनीं लब्धयाधिविवेद सः ।। १३५ ।।
अथ निर्जित्य दायादांलब्ध्वा लक्ष्मी क्षितीश्वरः ।
जिष्णुर्दिग्विजयं कर्तुं श्रीमानासीन्महोद्यमः ॥ १३६ ॥
तस्य कालबलादेशे प्रक्षीणजनसंपदि ।
लक्षाणि नव पत्तीनां द्वारान्निष्कामतोभवन् ॥ १३७ ॥
स्वपुरस्योपकण्ठेपि योभूत्कुण्ठितशासनः ।
स एव रत्नोत्तंसेषु राज्ञामाज्ञां न्यवेशयत् ॥ १३८ ।
गच्छन्नाम्नायविच्छेदं संप्रदायः ककुञ्जये ।
स्वप्रज्ञया समुन्नीतो राज्ञा शंकरवर्मणा ॥ १३९ ॥

२२