पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ राजतरङ्गिणी

यस्मिन्महासुभिक्षेषु
दीनाराणां शतद्वयी ।
धान्य खारीप्राप्तिहेतुरा सर्गाभवत्पुरा ॥ ११६ ॥
ततः प्रभृति तत्रैव चित्रं कश्मीरमण्डले ।
पशिता धान्यखारेन्नारैरुदितः क्रयः ॥ ११७ ॥
निर्गताया महापद्मसलिलात्स्वर्गसंनिभम् ।
वितस्तायास्तटे चक्रे स्वनामाङ्कं स पत्तनम् ॥ ११८ ॥
स्वकृता स्थापिता तेन सरसि व्याप्तदिक्तटे ।
आसंसारं स्थिता मारमर्यादा झषपक्षिणाम् ॥ ११९ ॥
सुय्याकुण्डलनामानं ग्रामं कृत्वा द्विजातिसात् ।
सुय्यामुद्दिश्य तन्नाम्ना सुय्यासेतुं स निर्ममे ॥ १२० ॥
तेनोद्धृतासु सलिलाद्भुषु ग्रामाः सहस्रशः ।
अवन्तिवर्मप्रमुखै र्जयस्थलमुखाः कृताः ॥ १२१ ॥
ईदृशैर्धर्म्यवृत्तान्तैः प्रवर्तितकृतोदयः ।
अवन्तिदेवः पाति स्म मांधातेव वसुंधराम् ।। १२२ ।।
प्राणप्रयाणसोद्योगरोगग्रस्तस्ततो ययौ ।
क्षेत्रं स त्रिपुरेशाद्रिनिष्ठज्येष्ठेश्वराश्रितम् ॥ १२३ ॥
आत्मनस्तत्र निश्चित्य विपत्ति चिरगोपितम् ।
प्राणान्ते प्राञ्जलिः शूरों वैष्णवत्वमदर्शयत् ॥ १२४ ॥
तेनान्ते भगवद्गीताः शृण्वता भावितात्मना ।
ध्यायता वैष्णवं धाम निरमुच्यत जीवितम् ॥ १२५ ॥
आषाढ शुक्लपक्षस्य तृतीयस्यां क्षमापतिः ।
वर्ष एकोनषष्टे स क्ष्मावृषास्तमुपाययौ ॥ १२६ ॥
तस्मिन्प्रशान्ते प्रत्येकं विभवोत्सिक्तचेतसाम् ।
तुल्यमुत्पलवंश्यानां राज्येच्छा भूयसामभूत् ॥ १२७ ॥

१ शूरं इत्युचितः पाठः ।