पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमस्तरङ्गः ।

उद्धृत्य सलिलादुर्वीमेवमादिवराहवत् ।
अनेकजनसंकीर्णान्ग्रामान्नानाविधान्व्यधात् ॥ १०५ ॥
पालीभिरम्भः संरोध्य यान्कुण्डसदृशान्व्यधात् ।
कुण्डलानीति सर्वान्नसमृद्धान्ब्रुवते जनाः ॥ १०६ ॥
उत्खात की लनिवहान्नद्योद्यापि शरत्कृशाः ।
व्यञ्जन्ति जलगन्धेभबन्धनस्तम्भसंनिभान् ॥ १०७ ॥
दीन्नारभाण्डानौज्झीत्स यद्गाधजलान्तरे ।
नन्दके निर्गतजले स्थलान्तात्तदलभ्यत ॥ १०८ ॥
अदेवमातृकान्ग्रामान्परीक्ष्य विविधाः क्षितीः ।
संविभेजे विभक्तेन नादेयेन स वारिणा ॥ १०९ ।।
असिचश्च जलैर्ग्रामान्यामान्मृदमुपाहृताम् ।
या यावता क्षणेनागाच्छोषं तां तावता हृदि ॥ ११० ।।
कालेन मत्वा सेका प्रतिग्रामं जलस्रुतेः ।
परिमाणं विभागं च परिकल्प्य निरत्ययम् ॥ १११ ॥
चकार चानूलाद्याभिः सिन्धुभिः सर्वतो दिशः ।
सत्फलोदारकेदारसंपत्संपन्नविभ्रमाः ॥ ११२ ॥
तिलकम् ||
न कश्यपेनोपकृतं न यत्संकर्षणेन वा ।
हेलया मण्डलेमुष्मिस्तत्सुय्येन सुकर्मणा ॥ ११३ ॥
भूमेर्जलादुद्धरणं द्विजक्षेत्रे तथार्पणम् ।
सेतुबन्धोश्मभिस्तोये यमनं कालियस्य च ॥ ११४ ॥
चतुर्षु सिद्धमिति यद्विष्णोः सत्कर्म जन्मसु ।
सुय्यस्य तत्पुण्यराशेरेकस्मिन्नेव जन्मनि ॥ ११५ ॥

युग्मम् ॥ १ भाण्डं इत्युचितम् । १६७