पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

चिरकालनिरोधन सोत्कण्ठेवाम्बुधिं प्रति ।
ततः प्रावर्तत जवाद्गन्तुं सागरगामिनी ॥ ९३ ॥
जम्बालाङ्का स्फुरन्मीना भूर्वभौ सलिलोज्झिता ।
व्यक्तकार्ष्या सनक्षत्रा निर्मेघेव नभःस्थली ॥ १४ ॥
यत्र यत्र विवेदौघवेधं सलिलविप्लवे ।
तत्र तत्र वितस्तायाः प्रवाहान्नूतनान्व्यधात् ॥ ९५ ॥
मूलस्रोतोग्र्यनिष्ठ्यूतभूरिस्रोता वौ सरित् ।
एकभोगाश्रयाने कफणेवासितपन्नगी ॥ ९६ ।।
वामेन सिन्धुस्त्रिग्राम्या वितस्ता दक्षिणेन तु ।
यान्त्यौ ये समगंसातां प्राग्वैन्यस्वामिनोन्तिके ॥ ९७ ॥
वर्ततेद्य महानद्योः कल्पापायेप्यनत्ययः ।
संगमो नगरोपान्ते स सुय्योपक्रमस्तयोः ॥ ९८ ॥
अद्याप्यास्तां फलपुरपरिहासपुरस्थितौ ।
विष्णुस्वामी संगमस्य वैन्यस्वामी च तीरयोः ॥ ९९ ॥
सुन्दरीभवनाभ्यर्णप्राप्तस्याद्यतनस्य तु ।
योगशायी हृषीकेशः सुय्यस्यायचतस्तटे ॥ १०० ॥
दृश्यन्तेद्यापि सरितां पूर्वस्रोतस्तटोद्भवाः ।
निषादाकृष्टनौरज्जुरेखाङ्का जीर्णपादपाः ॥ १०१ ॥
स्फुरत्तरङ्गजिह्वाः स नदीर्मार्गमजिग्रहत् ।
तास्ताः स्वेच्छानुसारेण मात्रिकः पन्नगीरिव ॥ १०२ ॥
बडा शैलमयान्सेतून्वितस्तां सप्तयोजनीम् ।
महापद्मसरोवारि स चकार नियत्रितम् ॥ १०३ ॥
महापद्मसरः कुण्डाद्वितस्ता येन योजिता ।
जवान्निर्याति कोदण्डयत्रादिषुरिवाधुना ॥ १०४ ॥

१ स्रोतोग्र इत्युचितम् ।