पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
पञ्चमस्तरङ्गः


युग्मैः क्षितिभुजां योग्यैरुह्यमाना महर्द्वयहः ।
वुधाः प्रवृद्धसत्कारा विविशुर्भूपतेः सभाम्‌ ॥ ३३ ॥
मुक्ताकणः शिवस्वामी कविरानन्दवर्ह्धनः ।
प्रथां रत्नाकरश्चागात्साम्राज्येवन्तिवर्मणः ॥ ३४ ॥
आस्थाने कृतमन्दारो बन्दी शूरस्य मन्रिणः ।
संकल्पस्मृतिमाघातुमिमामार्यां सदा पठेत्‌ ॥ ३५ ॥
अयमवसर उपकृतये प्रकतिचला यावदस्ति संपदियम्‌।
विपदि सदाभ्युदयिन्यां पुनरुपकर्तुं कुतोवसरः ॥ २६ ॥
कृतः सुरेश्वरीक्षेत्रे बहुगेहविधायिना ।
रिवयोर्मिश्रयोस्तेन प्रासादः सोव्ययस्थितिः ॥ २७ ॥
शूरेश्वरं प्रतिष्ठाप्य स्ववेश्मेव समुन्नतम्‌ ।
चक्रे शूरमठं धीमान्स भोगाय तपस्विनाम्‌ ॥ ३८ ॥
स्वकृते पत्तनवरे तेन शुरपुराभिधे ।
कमवर्तप्रदेशस्थो ढक्कोभूद्विनिवेशितः ॥ ३९ ॥
सुरेश्वरीप्राङ्गनतश्चक्रे भूतेश्वरं हरम् ।
मठं शूरमठन्तश्च शूरजो रत्नवर्धनः ॥ ४० ॥
काव्यदेव्यभिधा शूरवधुः शुद्धान्वया व्यधात्‌ ।
सदादिवं सुरेश्वर्यो काव्यदेवीश्वराभिधम् ॥ ४१ ॥
निर्मत्सरोवन्तिवर्मा सोदरेभ्योनपायिनीम्‌ ।
शूराय च स पुत्राय नृपतिप्रक्रियां ददौ ॥ ४२॥
छन्दानुवर्ती भूपालो दैवतस्येव मन्निणः ।
आ बाल्याद्वैष्णवोप्यासीच्छैवतामुपदर्शयन् ॥ ४३ ॥
क्षेत्रे विश्वेकसाराख्ये मृतानामपवर्गदे।
भूरिभोगास्पदं राज्ञा तेनावन्तिपुरं कृतम्‌ ॥ ४४७ ॥

१ सदापठत्‌ दत्युचितः पाठः । > प्राद्गनान्तः इति खात्‌ ।