पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी

१६०

राजतरङ्किणी
भ्राता द्वैमातुरस्तेन शूरवर्माभिधः सुधीः ।
ज्ञातिप्रियेण वितते यौवराज्येभ्यषिच्यतः ॥ २२॥
खाधूयाहस्तिकर्णाख्यावग्रहारौ प्रदाय यः।
शूरवर्मस्वामिनं च गोकुलं च विनिर्ममे ॥ २३॥
सम्पूर्णः पूर्णमहिमामर्त्यमाहात्म्यमन्दिरम् ।
पञ्चहस्ताप्रदश्चक्रे मठं सुकृतकर्मठः ॥ २७ ॥
भ्राता व्यधत्त नृपतेरपरः समराभिधः।
केशवं चतुरात्मानं समरस्वामिनं तथा ॥ २५ ॥
द्वौ शूरावरजौ धीरविन्नपाख्यौ निजाख्यया ।
व्यधत्तां विवुधावासौ द्वावन्यौ गणनापती ॥ २६ ॥
भूत्वा वातूलताच्छन्नप्रभावानुभवौ भुवि ।
गतौ सविग्रहावेव हरावासाग्र्यसभ्यताम् ॥ २७ ॥
                           युग्मम्‌ ॥
राजदौवारिकः श्रीमाञ्शूरस्यासीन्महोदयः।
महोदयस्वामिनो यः प्रतिष्ठां समपादयत्‌ ॥ २८ ॥
रामजाख्यमुपाध्यायं ख्यातव्याकरणश्रमम् ।
व्याख्यातृपदकं चक्रे स तस्मिन्सुरमन्दिरे ॥ २९ ॥
अमात्येन महीभर्तुः श्रीप्रभाकरवर्मणा 1
कृतं प्रभाकरस्वामिनाम्नो विष्णोर्निकेतनम्‌ ॥ ३० ॥
आयातेन शुकैः सार्धं दत्ता गृहशुकेन यः ।
मुक्ताः प्राप्य प्रतिष्ठायां चक्रे ख्यातां शुकावलीम् ॥ ३९ ॥
विच्छिन्नप्रसरा विद्या भूयः शूरेण मन्त्रिणा
सत्कृत्य विदुषः सभ्यान्देशेस्मिन्नवतारिता ॥ २२ ॥





१ पदगं इति स्यात् |