पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
पञ्चमस्तरङ्गः

अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ॥ १९॥
स्थूलेषु राजतस्थालकपालेष्ववलोकितैः ।
प्रेतभूपालनामाङ्कैः शङ्का कस्य न जायते ॥ १२॥
कृष्टाः प्रविष्टे ये कालपाशे कण्ठान्मुमूर्षताम्‌ ।
अशस्ता अपवित्राश्च ते हाराः कस्य हारिणः ॥ १२ ॥
संदूष्य बाष्पैर्दुःखोष्णैस्त्यक्तान्पूर्वैर्मुमूर्षभिः ।
स्पृशन्नेतानलंकारान्न कः संकोचमाप्नुयात् ॥ १४ ॥
या वारिराशिसलिलान्तरसन्निधान-
संसेवयापि सततं मलिनैव लक्ष्मीः ।
पात्रेषु रोरशिखिभागिषु सा विमुक्ता
वैमल्यमेति हरिणीव हुताशशौचा॥ १५ ॥
इति निर्ध्याय नृपतिर्नीत्वा स्वर्णादि चूर्णताम्‌ ।
निजैरञ्जलिभिः प्रादाद्द्विजन्मभ्यः करम्भकम्‌ ॥ १६ ॥
साधु भूपेति वक्तव्ये हर्षान्निर्गौरवं द्विजः ।
साध्ववन्तिन्निति वदन्नेकः प्रापाञ्जलीन्बहून् ॥ १७ ॥
लक्ष्मीं कृत्वार्थिसात्कृत्स्नां कृतिनावन्तिवर्मणा ।
विभूतिश्चामरच्छत्रमात्रशेषा व्यधीयत् ॥ १८ ॥
अनन्तसंपत्संपन्नभूरिगोत्रजविप्लवे ।
राजश्रीर्दुर्जरा तस्य नवत्वे भूभुजोभवत्‌ ॥ १९ ॥
विप्लुतान्समरे भ्रात्रृन्भ्रातृव्यांश्च विजित्य सः ।
चकार भूरिभिर्वारै राज्यं विगतकण्टकम्‌ ॥ २० ॥
राज्यं निष्पाद्य निर्विघ्नमथ वात्सल्यपेशलः ।
विभज्य बन्धुभृत्येषु बुभुजे पार्थिवः श्रियम्॥ २१ ॥