पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
राजतरङ्गिणी



तस्य पञ्च महाशब्दाञ्ज्यायानुत्पलकोग्रहीत।
अन्ये जगृहिरेन्यानि कर्मस्थानानि मातुलाः ॥ ६८० ॥
स्वायत्तीकृतसास्राज्यैर्भ्रातृभिर्वन्दिताज्ञया ।
भूभृज्जनन्या विदधे जयादेव्या जयेश्वरः ॥ ६८१ ॥
राज्ञां कृपणवित्तैर्यत्प्रविष्टैदूष्यते धनम्‌ ।
अचिरान्नीयते शान्तिमपूर्वेः कैश्चिदेव तत्‌ ॥ ६८२ ॥
जयापीडस्य यत्किंचित्सूनुना हि व्ययीकृतम्‌ ।
सूनुस्यालैरशेषं तत्तैः क्रमेण हृतं वसु ॥ ६८३ ॥
भगिनीभगसौभाग्यसंभवैर्विभवैः कृताः ।
तेभङ्गुरानणाणं भोगानां भोक्तारो भाग्यभागिनः ॥ ६८४ ॥
निरङ्कुशं चेष्टमानाः शनकैस्त्यक्तशैशवात्‌ ।
ते स्वस्त्रीयान्नृपान्नाशमकुलीनाः शशङ्किरे ॥ ६८५ ॥
अथाभिचारक्रियया मिथः संमन्त्र्य पापिभिः ।
राज्येच्छया तैः स्वस्रीयः स्वामी च स चृपो हतः ॥६८६॥
भुक्तक्षितौ द्वादशाब्दांस्तस्मिन्व्यापादिते तथा ।
नैच्छन्नेकस्य ते राज्यं परस्परमहंकृताः ॥ ६८७ ॥
तेषामाक्रान्तदेशानां नाममात्रमहीपतीन्‌ ।
तांस्तान्कर्तुमसांमत्याद्विरोधोन्योन्यमुद्ययौ ॥ ६८८ ॥
अथ मेघावलीदेव्यां जातो वप्पियभूपतेः ।
ज्येष्ठोप्यचाक्रिकतया योभूद्राज्यविवर्जितः ॥ ६८९ ॥
सोयं त्रिभुवनापीडो जयादेव्यामजीजनत्‌ ।
राजानमजितापीडं तं बलादुत्पलो व्यधात्‌ ॥ ६९० ॥

                               युग्मम्‌ ॥
देडादिगणनास्थानानिःष्यन्दोत्थान्नृपाय ते।