पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
चतुर्थस्तरङ्गः


पञ्चमाद्गणनास्थादशनाच्छादने ददुः ॥ ६९१ ॥
एकसम्भाषणात्खेदं यात्स्वन्येषु दिने दिने ।
पञ्च तुल्यसुखान्नैछद्दुःस्थो राजा तदाश्रितः ॥ ६९२ ॥
ते राजन्यजितापीडे राज्योत्पत्त्यपहारिणः ।
पुरदेवगृहादीनां प्रतिष्ठाकर्म चक्रिरे ॥ ६९३ ॥
सापत्यास्ते वुभुजिरे राज्यं स्वामिविवर्जितम्‌ ।
निर्जने महिषं शान्तं मिथः सेर्ष्या वृका इव ॥ ६९४ ॥
उत्पलेनोत्पलस्वामी तथोत्पलपुरं कृतम्‌ ।
पद्मस्य पद्मस्वाभ्यास्ते कृतिः पद्मपुरं तथा ॥ ६९५ ॥
वधूर्व्यधत्त पद्मस्य गुणादेवी गुणोज्ज्वला ।
मठमेकमधिष्ठाने द्वितीयं विजयेश्वरे ॥ ६९६ ॥
धम्मो धमोद्यमी हेतुर्धम्मस्वामिविनिर्मितेः।
कल्याणवर्मा सत्कर्मा कल्याणस्वामिकेसशवे ॥ ६९७ ॥
दीन्नाराणां सहस्राणि पञ्चोपकरणं कृती ।
एकैकस्याः सुधीर्धेनोः कृत्वा मम्मो महाधनः ॥ ६९८ ॥
पञ्चाशीतिसहस्राणि गवां दत्त्वा प्रकल्पयन्‌ ।
कुम्भप्रतिष्ठासम्भारं यो मम्मस्वामिनं व्यधात्‌ ॥ ६९९ ॥
तस्यैकस्यैव सामग्र्यां कः संख्यां कर्तुमर्हति ।
भ्रातॄणां किं पुनस्तेषां सर्वेषां भूरिसम्पदाम्‌ ॥ ७०० ॥
द्रोहार्जितासु वा लक्ष्मीः सुकृतोपार्जिताथ वा ।
सर्वेषां स्पृहणीयैव तेषां दातृतया तया ॥ ७०१ ॥
कृता देवगृहास्तैर्ये तत्पार्श्वेन्यसुरास्पदैः ।
दिङ्भातङ्गसमीपस्थकलभौपम्यमाश्रितम् ॥ ७०२ ॥