पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

चित्रं जितवतस्तस्य स्त्रीराज्ये मण्डलं महत् ।
इन्द्रियग्रामविजयं वह्वमन्यन्त भूभुजः ॥ ५८७ ।।
कर्णश्रीपटमाबध्य स्त्रीराज्यान्निर्जिताद्धृतम् ।
धर्माधिकरणाख्यं च कर्मस्थानं विनिर्ममे ॥ ५८८ ॥
द्वितीयं चलगञ्जाख्यं कर्मस्थानमाप व्यधात् ।
उपयुक्तं प्रयाणेषु गञ्जे दूरस्थिते निजे ॥ ५८९ ॥
किमन्यत्तद्भुजावासनिवासिन्या जयश्रियः ।
चत्वारोम्वुधयोभूवन्विलासमणिदर्पणाः ॥ ५९० ॥
पुनः प्रविश्य कश्मीरान्स भूपैः परिवारितः ।
चिराय बुभुजे राजा विजयोपार्जितां श्रियम् ॥ ५९१ ॥
तं कदाचिन्नृपं स्वप्ने सर्वाशाविजयोर्जितम् ।
पुमान्दिव्याकृतिः कोपि व्याजहार कृताञ्जलिः ॥ ५९२ ॥
सुखं त्वद्विषये राजन्वसन्नस्मिन्सवान्धवः ।
नागेन्द्रोहं महापद्मनामा त्वां शरणं श्रितः ॥ ५९३ ॥
द्राविडो मात्रिकः कश्चिन्मामितो नेतुमुद्यतः ।
जलाकाङ्क्षणि वित्तेन विक्रेतुं मरुमण्डले ॥ ५९४ ॥
तस्माचेत्पासि मां तत्ते स्वर्णधातुसुवं गिरिम् ।
स्वदेशे दर्शयिष्यामि स्फीतोपकृतिकारिणः ॥ ५९५ ॥
राजा स्वप्ने निशम्येति दिक्षु संप्रेषितैश्चरैः ।
कुतोपि प्राप्तमानीय तं पप्रच्छ चिकीर्षितम् ॥ ५९६ ॥
दत्ताभयः स नागोक्तं यथावत्सर्वमुक्तवान् ।
सविस्मयेन भूभत्र स्वयं भूयोप्यपृच्छयत ॥ ५९७ ॥
भूरियोजनविस्तीर्णात्सरसोभ्यन्तरात्त्वया ।
नागः प्रभावोत्कृष्टः स निष्कष्टुं शक्यते कथम् ॥ ५९८ ॥

F.