पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थस्तरङ्गः ।

स तं व्यजिज्ञपद्राजन्नचिन्त्या मत्रशक्तयः ।
ताश्चेद्दिदृक्षसे क्षिप्रमेत्याश्चर्यं विलोक्यताम् ॥ ५९९ ॥
अथानुगम्यमानः स राज्ञा प्राप्तः सरोन्तिकम् ।
अभिमच्योज्झितैर्वाणैर्वद्धाशोशोषयजलम् ॥ ६०० ॥
राजापश्यत्ततः पङ्के लुठन्तं मानुषाननम् ।
वितस्तिदेश्यमुरगं भूरिहस्वोरगान्वितम् ॥ ६०१ ॥
मत्रसंकोचितं राजन्गृह्णाम्यमुमिति ब्रुवन् ।
मा ग्रहीरिति भूपेन सोभिधाय न्यषिध्यत ॥ ६०२ ॥
तूर्ण राजाज्ञया तेन मत्रवीर्येथ संहृते ।
सरोभूत्प्रागवस्थं तत्पुनर्व्याप्तदिगन्तरम् ॥ ६०३ ॥
द्राविडं द्रविणं दत्त्वा विसृज्याचिन्तयन्नृपः ।
दद्यान्नाद्याप्यसौ नागः कथं स्वर्णाकरं गिरिम् ॥ ६०४ ॥
ध्यायन्तमेव तं स्वप्ने ततः प्रोवाच पन्नगः ।
केनोपकारेण गिरिः स्वर्णसूस्तव दर्श्यते ॥ ६०५ ॥
स्वदेशोयं विदेशोयमिति बुद्धेः प्रवर्तकः ।

अन्वयव्यतिरेकाभ्यां स्थित्यभ्यासः शरीरिणाम् ॥ ६०६ ॥
शरणं त्वामहमगामवमानभयात्पुनः ।
शरण्येन सता तत्तु भवतैव प्रदर्शितम् ॥ ६०७ ॥
उदन्वानिव योक्षोभ्यो ज्ञायते संश्रितैः प्रभुः ।
का ह्रीस्ततोन्या सोन्यैर्यत्तेषामग्रेशिभूयते ॥ ६०८ ॥
याभिरन्याभिभूताभिरीक्षितस्त्रातुमक्षमः ।
१४७
तासां केनाभिमानेन स्त्रीणां द्रक्ष्याम्यहं मुखम् ॥ ६०९ ॥
ये कारणसधर्माणो व्यामूढस्य भवाम ते ।
विडम्ब्यमानाः क्रीडायै ते वयं प्राकृता इव ॥ ६१० ॥