पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
राजतरङ्गिणी

कृतं प्रवरसेनेन यदेतत्प्रवरं पुरम्‌ ।
तन्निर्दहथ मन्यध्वे मत्पुरस्यैव चेच्छ्रियम्‌ ॥ ३१९ ॥
घोरामलङ्घिताज्ञस्य श्रुत्वेत्याज्ञां महीपतेः ।
गत्वाश्वघासकूटानि तेदहन्वातुलानके ॥ ३१२ ॥
हर्म्याग्राद्वीक्षमाणस्तद्वह्निज्वालोज्वलाननः ।
उल्कामुख इवाभूत्स हर्षाट्ट्हसितोत्कटः ॥ २१२ ॥
 द्वेषादिवैकृतवतः प्रतिभासतेन्यो
मिथ्यैव चित्रमधिको विशदात्मनोपि ।
चन्द्रादि पश्यति पुरो द्विगुणं प्रकृत्या
तेजोमयं तिमिरदोषहतं हि चक्षुः; ॥ ३१४ ॥
 नैवं चेदेकमपि तत्पुरं ग्रवरभूपतेः!
असंख्यपुरनिर्माता स विवेदाधिकं कुतः ॥ ३९१५ ॥
युग्मम्‌ ॥क्षीणक्षैव्योथ निर्ध्याय नगरप्लोषकिल्विषम्‌ ।
उष्णनिःश्वाससुहृदा पस्पर्शेनुशायाग्निना ॥ २१६ ॥
तत्कुवतेन्तःसुषिरा गुढं येनातनुक्षयम्‌ ।
दह्यन्ते जीर्णतरवः काटस्थानला इव ॥ ३९१७ ॥
प्रातस्तमथ शोचन्तं सदुःस्त्रं वीक्ष्य मन्रिणः।
चिन्तानिवर्तनायोचुः पुरोप्लोषं मृषैव तत्‌ ॥ ३१८ ॥
 श्रुतेप्रनष्टे नगरे निःशोकोभून्महीपतिः ।
स्वप्रान्तर्हारिते पुत्रे प्रवुद्धो्ग्र इव स्थिते ॥ ३१९ ॥
 कार्यं जातु न तद्वाक्यं यत्क्षीवेण मयोच्यते ।
तान्युक्तकारिणोमात्यान्प्रशंसन्निति सोव्रवीत्‌ ॥ ३२० ॥
प्रियमनुचितं क्ष्मापण्यस्त्रिक्षणप्रभुरीश्वरो
रमयति यतो धिक्तान्भृत्यान्स्ववृत्तिसुखार्थिनः