पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
चतुर्थस्तरङगः

निदेशोनैव मे पश्यः पयः सूतेद्य मेदिनी ।
रसितेनाम्वुवाहस्य रत्नं वैदूर्यभूरिव ॥ ३०० ॥
इत्युक्त्वा सोम्वु निष्क्रष्टुं कुन्तेनोर्वीं व्यदारयत्‌ ।
उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ ३०१ ॥
अथोज्जगाम पाताललक्ष्मीलीलास्मितच्छाविः ।
रसातलात्सरित्साकं सैन्यानां जीविताशया ॥ ३०२ ॥
तस्य सेनाचराणां सा क्लमं चिच्छेद वाहिनी ।
बृथाब्ययीकृताङ्गस्य मन्त्रिणस्तस्य चेप्सितम्‌ ॥ ३०३ ॥
  लूनाङ्गोमङ्गलाशंसी स मन्त्री विफलश्रमः |
स्वस्य भर्तुर्विवेशदौ नगरीमन्तकस्ततः ॥ २०४ ॥
राज्ञापि कुटिलाचारो निगृह्य स महीपतिः
निजस्य मन्रिणस्तस्य तुल्यावस्थो व्यधीयत ॥ २०५ ॥
यथोपयोगं तेनैव स्थाने स्थाने प्रवर्तिताः ।
अद्यापि कुन्तवाहिन्यः प्रवहन्त्युत्तरापथे ॥ ३०६ ॥
सहस्रशः संभवन्तोप्यपरे भुवनाद्भुताः ।
अतिप्रसङ्गभङ्गेन तद्रृत्तान्ता न दिर्शिताः ॥ ३०७ ॥
यन्निःरब्दजला घनाश्मपरुपे देशोतिघोरारवा
यच्चच्छाः समये पयोदमलिने कालुष्यसंदूषिताः ।
द्रुश्यन्ते कुलनिम्नगा अपि परं दिग्देशकालाविमौ
तत्सत्यं महतामपि स्वसद्रुशाचारप्रवृत्तिप्रदौ॥ २०८ ॥
कलेर्वायं प्रभावः स्यान्नरनाथासनस्य वा ।
यत्सोपि भीमकलुपाः प्रबृत्तीः समदर्शयत्‌ ॥ ३०९ ॥
युग्मम्‌ ॥
अवरोधसखो राजा परिहासपुरे स्थितः ।

स जातु मदिराक्षीवः सचिवानेवमन्वशात् ॥ २१० ॥
१६