पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
राजतरङ्गिणी

यत्ताक्ष्यभीत्या प्राघ्रानां नागानां गुप्तये धुवम्‌ ।
भ्रसारितभुजं पृषे शोकधाकारटीटया ॥ ३१ ॥
भुक्तिमुक्तिफलप्रासिः काटरूपमुमापतिम्‌ ।
पापसूदनतीथौन्तयत्र संस्प्रातां भवेत्‌ ॥ २२ ॥
सेभ्यादेवीजरं यसिन्दत्ते निःसटिटे गिरौ ।
द्रोनं पुण्यपापानामन्वयव्यतिरेकयोः । ३३ ॥
स्वयंभू हुतथुग्भुवो गभीत्समुन्मिषन्‌ ।
जहतां प्रतिगृह्णाति ज्वालाभुजवनैर्वि; ॥ २४ ॥
देवी भेडगिरेः ग्धङ्गे गङ्गोद्धेद यचो स्वयम्‌ ।
सरोन्तरैश्यते यत्र हंसरूपा सरस्वती ॥ २५ ॥
नन्दिके दरावासप्रासदे दुचरापिताः ।
अद्यापि यत्र व्यज्यन्ते पूजाचन्दनविन्दवः ॥ ३६ ॥
आलोक्य शारदां देवीं यत्र संप्राप्यते क्षणात्‌ ।
तरङ्गिणी मधुमती वाणी च कविसेविता ॥ २३७॥
चक्रभ्यद्धिजयेशादिकेरशवेशानभूषिते ।
तिखांोपि न यत्रास्ति प्रथ्व्यास्तीर्थैवैहिष्छृतः ॥ ३८ ॥
विजीयते पुण्यवले्वखेर्यत्तु न शखिणाम्‌ ।
परखोकात्ततो भीतिर्यसिन्निवसतां परम्‌ ॥ ३९ ॥
सोष्मस्नानग्रहाः शीते सुखतीरास्पदा रथे ।
यादोविरहिता यत्र निख्नगा निरूपद्ववाः ॥ ४०॥
असं्तापहतां जानन्यज्न पित्रा विनिर्मिते ।
गौरवादिव तिग्मांडुर्धत्ते आओष्मेप्यतीवताम्‌ ॥ ४१॥
विद्या वेद्रमानि तुङ्गानि कुङ्कमं सदिमं पयः ।
द्राक्षेति यत्र सामान्यमस्ति चिदिवदुरकभम्‌ ॥ ४२ ॥

१ संतापासहतां इ्युचितः पाठः ।