पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमस्तरङ्गः ।

त्रिलोक्यां रत्नसू: श्लाघ्या तस्यां घनपतेर्हरित् । तत्र गौरीगुरुः शैलो यत्तस्मिन्नपि मण्डलम्‌ ॥ ५३ ॥ तत्र कौरवकौन्तेयसमकालभवात्कलौ । आ गोनन्दात्स्मरन्ति स्म न व्दापज्चाशतम् न्रुपान् ॥ ४४ ॥ तस्मिन्काले धुवं तेषां कुक्रृत्यैः काश्यपीभुजाम् । कर्तारः कीर्तिकायस्य नाभूवन्कविवेधसः ॥ ४५ ॥ भुजवनत्तरुच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया स्मुतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्र कु्मस्तस्मे नमः कविकर्मणे ॥ ७६ ॥ येप्यासन्निभकुम्भरायितपयेपि भियं टेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वरश्चन्द्रिकाः। तँष्धोकोयमवेति खोकतिलकान्स्वभ्नेप्यजातानिव भ्रातः सत्कविकरूत्य किं स्तुति्रातैरन्धं जगच्वां विना ॥ ७७॥ अष्टषछछ्यधिकामब्द दातद्धाविशति अपाः । अपीपदस्ते कदमीरान्गोनन्दाद्याः कणौ युगे ॥ ४८ ॥ भारतं द्वापरान्तेभूद्धातयेति विमोहिताः । केचिदेतां खषा तेषां कालसंख्यां प्रचक्रिरे ॥ ७९ ॥ युग्मम्‌ ॥ खन्धाधिपल्यसंख्यानां वर्षान्संख्याय भूभुजाम्‌ । मुक्तात्काखात्करेः रोषो नास्त्येवं तद्धिवनितात्‌ ॥ ५० ॥ रतेषु षटरखु सार्धषु व्यधिकेघु च भूतटे । केगतेषु वर्षाणामभूवन्छुःरुपाण्डवाः | ५९ ॥ रौकिकेब्दे चतुविदो शककारस्य सांप्रतम्‌ । सप्तत्याभ्यधिकं यातं सहसरं परिवत्सराः ॥ ५२ ॥