पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

फलकम्:Center=प्रथमस्तरङ्गः।

येप्यशोकादयः पञ्च श्रीछविल्लाकरोव्रवीत् ।
तान्द्वापश्चाशतो मध्याच्छ्लोकस्तस्य तथा ह्ययम्‌ ॥ १९ ॥
आशोकादभिमन्योर्ये प्रोक्ताः पञ्च महीभुजः ।
ते द्वापश्चाशतो मध्यादेव लब्धाः पुरातनैः ॥ २०॥
इयं नृपाणामुल्लासे ह्रासे वा देशकालयोः।
भैषज्यभूतसंवादिकथायुक्तोपयुज्यते ॥ २१ ॥
संक्रान्तप्राक्तनानन्तव्यवहारः सचेतसः ।
कस्येदृशो न संदर्भो यदि वा हृदयंगमः ॥ २२॥
क्षणभङ्गिनि जन्तूनां स्फुरिते परिचिन्तिते ।
मूर्धाभिषेकः शान्तस्य रसस्यात्र विचार्यताम् ॥ २३ ॥
तदमन्दरसस्यन्दसुन्दरेयं निपीयताम्‌ ।
श्रोत्रशुक्तिपुटैः स्पष्टमङ्ग राजतरङ्गिणी ॥ २४ ॥
पुरा सतीसरः कल्पारम्भात्प्रभृति भूरभूत्‌ ।
कुक्षौ हिमाद्रेरर्णोभिः पूर्णा मन्वन्तराणि षट्‌ ॥ २५ ॥
अथ वैवस्वतीयेस्मिन्प्रप्ते मन्वन्तरे सुरान्‌ ।
द्रुहिणोपेन्द्ररुद्रादीनवतार्य प्रजासृजा ॥ २६॥
कश्यपेन तद्‌न्तःस्थं घातयित्वा जलोद्भवम् ।
निर्ममे तत्सरोभूमौ कश्मीरा इति मण्डलम्‌ ॥ २७॥
युगलकम् ॥
उद्यद्वैतस्तनिःष्यन्ददण्डकुण्डातपत्रिणा ।
यत्सर्वनागाधीशेन नीलेन परिपाल्यते ॥ ५८ ॥
गुहोन्मुखी नागमुखापीतभूरिपया रुचिम्‌ ।
गौरी यत्र वितस्तात्वं याताप्युज्झति नोचिताम्‌ }} २९ ॥
शङ्खपद्ममुखैर्नागैर्नानारत्नावभासिभिः।
नगरं धनदस्येव निधिभिर्यन्निषेव्यते ॥ ३० ॥